Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay

View full book text
Previous | Next

Page 9
________________ ૧૭ कारिकाधचरणसुचिका किं कार्य पचनीयं च ... किं तूत्पादनमेवातः .. कैश्चिव्यक्तय एवास्था ... कृत्तद्धितसमासेभ्यः ... कृत्वोर्थाःक्त्वातुमुन्वत्स्युः क्रीडायां णस्तदस्याऽस्ती .२२ ३९० घटेनेत्यादिषु न हि. ... . ४२४ २७४ चकरादिनिषेधोऽथ जायते यजन्यबोध । ३७८ ५२ तथान्यत्र निपातेऽपि ... यथा यस्य च भावेन ... तस्मात् करोतिर्धातोः स्यात् द्योतकाः प्रादयो येन ... धात्वर्थत्वं क्रियात्वं चेत् ... ९४ २१ ३३६ ३६१ ४२० नञ् समासे चापरस्य प्राधा समसमासे चापरस्य ... नामार्थयोरभेदेऽपि . ... निपातत्वं परेषां यत् निपातानां वाचकत्वं निर्वत्यै च विकार्ये च ... पदार्थः सदशान्वेत्ति पर्यवस्यच्छाब्दोधा ... प्रत्ये एक वा शक्तिः ३०४ ३६

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 498