Book Title: Vaiayakaran Bhushansara
Author(s): Harivallabh
Publisher: Chaukhambha Sanskrit Pustakalay
View full book text
________________
मङ्गलवादः ।
इत्याद्युत्पत्तिबोधकतद्विरोधः (१) । यत्किञ्चिन्नामरूपात्मकस्यान्यतोऽपि सम्भवादाह *सर्वमिति । यावदर्थकम् । उत्पत्तिरुपलक्षणमवनादेः। तेन जगत्कर्तृत्वादिरूपोत्कृष्टधर्मस्य स्तुत्यतावच्छेदकस्य लाभः । अत्र च "यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्यभिसंविशन्ति” (तैत्तिरीयके३।१ ) इत्याद्याः श्रुतयः प्रमाणम् ।
मतान्तरे (२) यत इति पञ्चमी निमित्तहेतुतायाम् । व्युपसृष्टवृतुधातोराद्यक्षणसम्बन्ध (३) रूपोत्पत्तिरर्थः । ननु सर्वान्तर्गतवियदाद्यात्मकपदार्थस्यानादितया कथमुत्पत्तिमत्त्वमत आह *जंगदिति । स्थावरजङ्गमात्मकमित्यर्थः । तथाच गच्छति नश्यतीति व्युत्पत्त्या विनाशित्वे वोधिते बिनाशिभावस्य जन्यत्वनियमेन तस्यो. त्पत्तिर्न विरुद्धेति भावः । एतत्कल्पे स्फोटपदं शास्त्रानुमानप्रतीतपरम् । तादृशं रूपं यस्येति व्युत्पत्त्या स्फोटरूपमिति भगवतो विशेषणं बोध्यम् । शेषं पूर्ववत् । यद्वा स्तुत्यतावच्छेदेकरूपं प्रदर्श यितुं विशिनष्टि #स्फोटरूपमिति* । वक्ष्यमाणव्युत्पत्त्या समस्तार्थ प्रकाशकस्वरूपमित्यर्थः । तदुपपादयन्नेव स्तुत्यतावच्छेदकान्तरमपि दर्शयति *यत इति* । यस्मादुपादानादिति सार्वविभक्तिकतसिना यस्मिन्नधिष्ठाने (४) इति वाऽर्थः । विवर्त्तश्चातात्त्विकोऽन्यथाभावः । अपरित्यक्त पूर्वरूपस्य रूपान्तरप्रकारकप्रतीतिविषयत्वमिति यावत् । जगच्छब्दश्च रूढ्या नामरूपपरः । तथाच यस्मिन्नधिष्ठाने एतत्सर्व जगद् भूतेन्द्रियादि तत्तद्रूपेण प्रतिभातीत्यर्थः । "नेह नानाऽस्ति” ( काठके २|४|११ ) इति श्रुत्या बोधितबाधस्यापि जगतः प्रतिभासे अधिष्ठान सत्ताया एव नियामकत्वात् समस्तार्थप्रकाशकत्वोपपत्तिरप्रच्युतस्वरूपस्यैव ब्रह्मणो जगद्रूपेण विवर्त्तनादविकारित्वरूपोत्कृष्टधमविगतिश्च । अत्र च "तमेव भान्तमनुभाति सर्वम्" (काठके २/५/१५,
(१) श्रुतिविरोध इत्यर्थः । उद्धृतश्रुतौ ' तस्मादेतस्माद्वा' इत्यत्र 'तस्माद्वा एतस्माद्' इत्येव पाठ उपनिषत्पुस्तकेषु दृश्यते ।
(२) न्यायसिद्धान्ते इति भावः । तन्मते समवाय्यसमवायिनिमित्तभेदेन कारणत्रयस्य स्वीकारात् परमेश्वरस्य जगतोनिमित्तकारणत्वं परमाण्वादेः समवायिकारणत्वं संयोगादिश्वासमवायिकारणत्वमित्ययुपगमात् ।
(३) आद्यक्षणसम्बन्धश्च स्वाधिकरणसमयध्वंसानधिकरणसमयसम्बन्धः, तत्समय वृत्तिध्वंसप्रतियोगिसमयावृत्तित्वे सति तत्तत्समयसम्बन्धो वा ।
(४) अधिष्ठानं नाम आरोपाधिकरणम् ।

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 498