Book Title: Uttaradhyayan Sutra Author(s): Bhavvijay Gani Publisher: Divya Darshan Trust View full book textPage 6
________________ उत्चरायवनसूत्रम् कस्तूभयभ्रष्ट-तया चिन्ताञ्चितस्ततः ॥ वैशाल्यां तौ गतौ ज्ञात्वा, प्रेषीतं वचखिनम् ॥ ४२ ॥ गत्वा दूतोऽपि वैशाली, नत्वा चेटकमित्यवक् ॥ राजन् ! कूणिकराजस्त्वां, मया विज्ञपयत्यदः ॥ ४३ ॥ गजादिरलान्यादाया-गताविह कुमारकौ ॥ प्रेषणीयौ द्रुतं पूज्यै-स्तुल्यैर्मयि तयोस्तथा ॥ ४४ ॥ तो चेन्नागच्छतस्तर्हि, प्रेष्यं सद्यो द्विपादिकम् ॥ नो चेद्वो भविता भूया-नायासोऽनुशयावहः ॥ ४५ ॥ अथेति चेटकोऽवोच-हृत ! त्वं हि कूणिकम् ॥ तातदत्ता भ्रातृलक्ष्मी-ग्रहीतुं युज्यते न ते ॥ ४६ ॥ रक्ष्यंते शरणायाताः, किं चान्येऽपि मनखिभिः ॥ तद्दौहित्रौ कथंकारं, प्रेषणीयाविमौ मया?॥४७॥ दौहित्रत्वात्समाना मे, भवंतो यद्यपि त्रयः ॥ न्यायित्वादाश्रित विशिष्येते तथाऽप्यम् ॥४८॥ सत्यप्येवं दापयामि, द्विपादि तव तुष्टये ॥ ददासि यदि राज्यांश, न्यायोपेतं त्वमेतयोः ॥ ४९ ॥ तचेटकवचो गत्वा, दूतः खस्खामिनेऽवदत् ॥ क्रोधाध्मातस्ततः सोऽपि, यात्राभंभामवीवदत् ॥५०॥ कालाधैर्दशभियुक्तो, भ्रातृभिर्निजसन्निभैः॥ त्रयस्त्रिंशत्सहस्राश्व-रथसिंधुरसंयुतः ॥ ५१ ॥ प्रयस्त्रिंशत्कोटिपत्ति-कलितश्चलितस्ततः ॥ कृणिकोऽच्छादयत्सैन्यै- वं द्यां च रजोभरैः ॥५२॥ (युग्मम् ) ततो युतोऽष्टादशभि-भूपैर्मुकुटधारिभिः ॥ ससपंचाशत्सहस्र-रथहस्तिहयान्वितः ॥ ५३ ॥ चेटकोऽप्यभ्यगात्सस-पंचाशत्कोटिपत्तियुक् ॥ खदेशसीम्नि सैन्ये च, वार्द्धिव्यूहमचीकरत् ॥ ५४ ॥ (युग्मम् ) ___ कूणिकोऽप्यागतस्तत्र, तार्श्वव्यूह व्यधावले ॥ न्यधाचमूपतित्वे च, कालं कालमिवोत्कटम् ॥ ५५ ॥ व्यक्तवीरगणोन्मुक्त-पृषक्ताच्छादितांबरे ॥ आरेभाते रणं भीम-मुझे अपि ततो बले ॥५६॥ निषादिना व्यधाधुद्धं, निषादी रथिना रथी ॥ सादिना च समं सादी, पदातिस्तु पदातिना ॥ ५७ ॥ काली जयार्थमुत्तालः, समं चेटकसेनया ॥ युध्यमानस्तदा राज्ञ-थेटकस्यान्तिके ययौ ॥ ५८ ॥ दिनं प्रत्येकविशिख-मुक्तिसंधाधरस्ततः ॥ चेटको दिव्यबाणेन, तं कृतान्तातिथिं व्यधात् ॥ ५९ ॥ चंपापतेर्बलं शोका-कुलं द्रष्टुमिवाक्षमः ॥ तदा भानुर्जगामास्त, विशश्राम ततो रणः॥६०॥ द्वितीयेऽप्यहि सैन्याभ्या-मारब्धे संगरे पुनः॥ महाकालं कृणिकस्य, सेनान्यं चेटकोऽवधीत् ॥६॥ अन्येष्वपि हतेष्वेवं, तेनाष्टखष्टभिर्दिनैः ॥ शोकाक्रान्तोऽशोकचन्द्रः, इति चेतस्यचिन्तयत् ॥ ६२ ॥ राज्ञोऽस्याऽजानता दिव्यां, शक्तिमेतां हहा मया ॥ मुधैव प्रापिताः कालं, कालाधा भ्रातरो दश ॥ ६३ ॥ तदद्यापि सुरं कंचिदाराध्यामुं जयाम्यरिम् ॥ नो चेद्भविष्याम्यनुग-स्तेषामहमपि द्रुतम् ॥ ६४ ॥ ध्यात्वेति देवताध्याने, स्थितं तं वि. हिताष्टमम् ॥ प्राग्जन्मसंगतौ शक्र-चमरेंद्रावुपेयतुः ॥६५॥किमिच्छसीति जल्पंतौ, तावित्यूचेऽथ कूणिकः ॥ यदि तुष्टौ युवां सद्य-श्चेटको मार्यतां तदा ॥ ६६ ॥ ऊचे शक्रः सधर्माणं, चेटकं न हि हन्म्यहम् ॥ करिष्याम्यंगरक्षा तु, तव भक्तिवशंवदः॥ ६७ ॥ महाशिलाकंटकाह-रथादिमुशले रणे ॥ चमरेंद्रस्त्वदात्तस्मै, वैरिनिर्जयकारणे ॥६८॥ तत्राद्ये वैरिषु क्षिप्ता-वपि कर्करकंटकौ ॥ महाशिलामहाशस्त्रे, इव स्यातां मृतिप्रदौ ॥ ६९ ॥ युद्धे द्वितीये तु रथमुशले भ्रमकं विना ॥ भ्राम्यतः परितो वैरि-पक्षपेषणतत्परे ॥ ७० ॥ ततस्तुष्टो ययौ दुष्टः, कूणिकः समराजिरम् ॥ ममंथ पार्द्धिन्यूहं च, मंथाचल इवोदधिम् ॥ ७१ ॥ तमापतंतं संहर्नु, सामर्षश्चेटको नृपः ॥ मुमोचाकर्णमाकृष्य, सद्यो दिव्यं शिलीमुखम् ॥ ७२ ॥ कूणिकस्य पुरो वज्र-कवच बज्रभृद्दधौ ॥ पृष्ठे तु लौहं सन्नाहं, तदा तस्यासुरेश्वरः ॥ ७३ ॥ तस्मिन् दिव्ये शरे वज्र-वर्मणा स्खलितेऽन्तरा ॥ भटाश्चेटकराजस्य, मेनिरे सुकृतक्षयम् ॥ ७४ ॥ सत्यसंघो द्वितीयं तु, चेटको नामुचच्छरम् ॥ द्वितीयेऽप्यहि तद्वाणं, तथैवाऽजनि निष्फलम् ॥ ७५ ॥ आधे रणे षण्णपति-लेक्षा नृणां ययुः क्षयम् ॥ लक्षाश्चतुरशीतिश्च, द्वितीये तु महाहवे ॥ ७६ ॥ तेष्येको वरुणः श्राद्धो, नागनप्ता ययौ दिवम् ॥ तत्सुहद्भद्रको नृत्वं, तिर्यक्त्वं नरकं परे ॥ ७७ ॥ इत्यन्वहं जायमाने, समरे सैन्ययोस्तयोः ॥ यात्सु खखपुरं नंष्ट्वा-ऽष्टादशखपि राजसु ॥ ७८ ॥ प्रणश्य चेटको-शो, वैशालीमविशत्पुरीम् ॥ रुरोध सर्वतस्तां च, कूणिकः प्रबलैर्बलैः ॥ ७९ ॥ (युग्मम् ) अथ सेचनकारूढी, कूणिकस्याखिलं बलम् ॥ उपदुद्रुवतुहल्ल-विहल्लौ तौ प्रतिक्षपम् ॥ ८०॥ अवस्कंदप्रदानायाऽऽगतं तं गंधहस्तिनम् ॥न हंतमनगंतं वा. तत्सैन्ये कोऽप्यभूत् प्रभुः ॥८॥ तन्मार्गे मंत्रिणां बुद्ध्या, कूणिकाऽचाकरत्ततः ॥ खातिका ज्वलदंगार-पूर्णा पर्णाद्यवस्तृताम् ॥ ८२ ॥ रात्रौ तत्रागतः सोऽथ, गजो ज्ञात्वा विभंगतः ॥ ज्वलदंगारगर्ती तां, नुन्नोऽपि न पुरोऽचलत् ॥ ८३ ॥ तावूचतुस्ततः खिन्नौ, कुमाराविति तं द्विपम् ॥ परेभ्यः किं विभेषि ? त्वं, यत्पुरो न चलस्यरे ! ॥ ८४ ॥ वरं वा पोषितः शश्व-त्खामिनं योऽनुवर्त्तते ॥ कृतघ्नोऽहिरिष खामिPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 424