Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
उत्तराध्ययनसूत्रम्
॥ ११ ॥
निंदा, दुर्गतिश्वोपजायते ॥ १ ॥” इति विमृश्य सर्वप्रकारमपि त्यजेत् भिक्षुर्मुनिः, न च नैवावधारिणीं प्रस्तावाद्वाणीं गमिष्याम एवेत्यादिनिश्वयात्मिकां वदेत् भाषेत, किं बहुना १ भाषादोषं सावधानुमोदनाद्यं जकारमकारादिकं च परिहरेत्, मायां च शब्दात् क्रोधादींश्च असत्यहेतून् वर्जयेत्सदा सर्वकालमिति सूत्रार्थः ॥ २४ ॥ किञ्चमूलम् - ण लविज पुट्टो सावजं, ण णिरठ्ठण मम्मयं । अप्पणट्ठा परट्ठा वा, उभयस्संतरेण वा ॥ २५ ॥
व्याख्या - न लपेन्नयदेत् पृष्टः केनापि सावधं सपापं वचनमिति सर्वत्र ज्ञेयम्, न निरर्थ निष्प्रयोजनं अभिधेयशून्यं वा, यथा - " एष वन्ध्यासुतो याति, खपुष्पकृतशेखरः । मृगतृष्णाम्भसि स्नातः, शशशृंगधनुर्द्धरः ॥ १ ॥” इति । तथा न नैव मर्मगं मर्मवाचकं 'त्वं काणः' इत्यादिकं, अस्यातिसंक्लेशोत्पादकत्वादिति, आत्मार्थ स्वार्थ, परार्थ वा अन्यार्थे, उभयस्यात्मनः परस्य च प्रयोजनादितिशेषः, तथा अन्तरेण वा विना वा प्रयोजनमिति सूत्रार्थः ॥ २५ ॥ इत्थं स्वगतदोषापोहमुक्त्वा उपाधिकृतदोषत्यागमाह
मूलम् - समरेसु अगारेसु, संधीसु अ महापहे । एगो एगित्थिए सद्धिं, णेव चिट्ठे ण संलवे ॥ २६ ॥
व्याख्या - समरेषु लोहकारशालासु उपलक्षणं चैतदशेषनीचास्पदानां, अगारेषु गृहेषु, संधिपु गृहहयान्तरालेषु, महापथे राजपथादौ, एकोऽसहाय एकस्त्रिया सार्द्ध सह नैव तिष्ठेन्नैवोर्द्धस्थानस्थो भवेत्, न संलपेन्न तथैव सह संभाषं कुर्यात्, अत्यंतदुष्टताख्यापकं चात्रैकग्रहणं, अन्यथा ह्येवंविधास्पदेषु ससहायस्यापि स्त्रिया सहावस्थानं संभाषणं च दोषायैव, प्रवचनमालिन्यादिदोषसंभवात् उक्तं हि " मात्रा खस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिंद्रियग्रामः, पंडितोऽप्यत्र मुह्यति ॥ १ ॥” इति सूत्रार्थः ॥ २६ ॥ कदाचित् स्खलिते च गुरुणा शिक्षितो यत्कुर्यात्तदाहमूलम् - जं मे बुद्धाणुसासंति, सीएण फरुसेण वा । मम लाभोत्ति पेहाए, पयओ तं पडिस्सुणे ॥ २७ ॥
व्याख्या - यन्मे मां बुद्धा गुरवः अनुशासति शिक्षयन्ति, शीतेन उपचारात् शीतलेन आह्लादकेनेत्यर्थः, परुषेण वा कर्कशेन वचसेति शेषः मम लाभोऽप्राप्तार्थप्राप्तिरूपोऽयं, यन्मामनाचारकारिणममी सन्मार्गे स्थापयंति, इति प्रेक्षया एवंविधबुद्ध्या प्रयतः प्रयत्नवान् तदनुशासनं प्रतिशृणुयात्, विधेयतयाऽङ्गीकुर्यादिति सुत्रार्थः ॥ २७ ॥ ननु अत्र परत्र च परमोपकारि गुरुवचनमपि किं कस्याप्यनिष्टं स्यात् १ येनैवमुच्यत इत्याहमूलम् - अणुसासणमोवायं, दुक्कडस्स च चोअणं । हिअं तं मण्णए पण्णो, वेसं होइ असाहुणो ॥२८॥
व्याख्या- अनुशासनं शिक्षणं 'ओवायंति' उपाये मृदुपरुषभाषणादौ भवमौपायं, तथा दुष्कृतस्य च कुत्सिताचरितस्य च चोदनं प्रेरणं, हा ! किमिदमाचरितमित्यादिरूपं, गुरुकृतमिति दृश्यं हितमिहपरलोकोपकारि तदनुशासनादि मन्यते प्राज्ञः, द्वेष्यं द्वेषोत्पादकं तद्भवत्यसाधोरसाधुभावस्य तदेवमसाधोर्गुरुवाक्यमप्यनिष्टं स्यादित्युक्तमिति सूत्रार्थः ॥ २८ ॥ अमुमेवार्थ प्रकटयन्नाह
मूलम्-हिअं विगयभया बुद्धा, फरुसंपि अणुसासणं । वेसं तं होइ मूढाणं, खंतिसोहिकरं पयं ॥ २९ ॥
व्याख्या - हितं पथ्यं विगतभया इहलोकपरलोकादानाकस्मादाजीविकामरणाश्लोकभयरहिता बुद्धा अवगततत्वाः मर्म्यते इति शेषः, परुषमप्यनुशासनं गुरुकृतमिति ज्ञेयं । 'वेसंति' द्वेष्यं तदनुशासनं भवति मूढानां हिताहितविवेकविकलानां । क्षांतिः क्षमा, शुद्धिराशयशुद्धता, तत्करं उपलक्षणत्वान्मादवार्जवादिकरमपि, क्षांत्यादिहेतुत्वाद्भुर्वनुशासनस्य, पदं ज्ञानादिगुणानां स्थानमिति सूत्रार्थः ॥ २९ ॥ पुनर्विनयमेवाह
1
मूलम् - आसणे उवचिठिज्जा, अणुचे अक्कुए थिरे । अप्पुट्ठाई गिरुट्ठाइ, णिसीइज्जप्पकुकुर ॥ ३० ॥ व्याख्या - आसने पीठादौ वर्षासु, ऋतुबद्धे तु पादपुंछने उपतिष्ठेत्, उपविशेत्, अनुचे द्रव्यतो नीचे भावतस्तु अल्पमूल्यादौ गुर्वासनादिति गम्यते, अकुचे अस्पंदमाने, नतु तिनिशफलकवत्किंचिच्चलति, तस्य शृङ्गाराङ्गत्वात् । स्थिरे समपादस्थितितया निश्वले, अन्यथा सत्वविराधनासंभवात् । इद्द्शेऽप्यास ने 'अप्पुठाईत्ति' अल्पोत्थायी न पुनः पुनरुत्थानशीलः, निरुत्थायी निमित्तं बिना नोत्थानशीलः, निषीदेत् आसीत 'अप्पकुकुरत्ति' अल्पस्पंदनः करादिभिरप्यल्पमेव चलन्, यद्वा अल्पं कौकुच्यं करचरणभ्रूभ्रमणाचसचेष्टारूपं यस्य सोऽल्पकौकुच्य इति सूत्रार्थः ॥३०॥ संप्रत्येषण समितिविषयं विनयमाह -
मूलम्-कालेण णिक्खमे भिक्खू, कालेण य पडिक्कमे । अकालं च विवजित्ता, काले कालं समायरे॥३१॥ ब्याख्या - काले प्रस्तावे सप्तम्यर्थे तृतीया, निष्क्रामेद्गच्छेदाहाराद्यर्थ भिक्षुः, अकालनिर्गमे आत्मक्लामनादिदोषसं

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 424