Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 21
________________ ॥१८॥ उत्सराप्ययनसूत्रम् ततः पुत्रोऽवदत्तात !, यद्भाव्यं तद्भवत्विह ॥ परमस्यामवस्थायां, मुक्त्वा वो न व्रजाम्यहम् !॥१८॥ हस्तिमित्रोऽथ तत्रैव, दिवसे वेदनाकुलः ॥ स्मृतपञ्चनमस्कारो, विपद्याजनि निर्जरः ॥ १९ ॥ विपन्नमपि जीवन्तं, सुतो मोहाद्विवेदतम् ॥ प्रयुक्तावधिरज्ञासी-त्सुरोऽपि प्राग्भवं निजम् ॥ २०॥ अद्राक्षीच्च वपुः खीयं, तत्रस्थं तनयञ्च तम् ॥ ततस्तत्कृपया खांङ्गे, प्रविश्येति सुरोऽब्रवीत् ॥ २१ ॥ भिक्षायै वत्स ! गच्छ त्वं, सोऽवादीत् क्व व्रजाम्यहम् ॥ उवाच निर्जरो याहि, भूरुहेषु वटादिषु ॥ २२ ॥ तद्वासिनो जनास्तुभ्यं, प्रदास्यन्त्यशनादिकम् ॥ तत्प्रपद्य ययौ सोऽपि, मुग्धात्मा भूरुहामधः ॥ २३ ॥ धर्मलाभ इति प्रोचैः, प्रोच्य तत्राथ तस्थुषे ॥ तस्मै भिक्षामदादृक्षा-निर्गत्यालङ्कृतः करः ॥ २४ ॥ इत्थं भिक्षां ददौ तस्मै, हस्तिमित्रामरोऽन्वहम् ॥ कृताहारञ्च तं स्नेहा-द्वार्तयामास सर्वदा ॥२५॥ देशे भोजकटस्थाथ, जज्ञे दुर्भिक्षमुल्वणम् ॥ ततस्तत्राभवद्भिक्षा, भिक्षूणामतिदुर्लभा ॥ २६ ॥ तिनस्ते ततो वर्षे, द्वितीये प्रति माल वम् ॥ वलिताः पूर्वदृष्टेन, चेलुस्तेनैव वर्त्मना ॥ २७ ॥ अटव्यांचाययुस्तस्यां,क्षल्लकं ददृशुश्च तम् ॥ क तिष्ठसि ? कथं मुझे ?, पप्रच्छुरिति तञ्च ते ॥ २८ ॥ अवादीत्सोऽथ तिष्ठामि, सर्वदा पितुरन्तिके ॥ वृक्षनिर्गतहस्ताच, लभेऽहमशनादिकम् ॥ २९ ॥ अद्य यावद्विनाऽऽहारं, वृद्धः किं जीवतीति ते ॥ तं वीक्षितुं गताः शुष्कमद्राक्षुस्तकलेवरम् ॥ ३०॥ ततस्ते व्यमृशन्नूनं, हस्तिमित्रोऽभवत्सुरः ॥ कृपयाऽन्नादिदानेन, तेनैवायमरक्ष्यत ॥३१॥ अत्राहुः केऽपि बालेन, न सोढः क्षुत्परीषहः ॥ वृद्धेन स पुनः सोढो, धैर्याधरितभूभृता ॥ ३२ ॥ अन्ये त्याहुः सुतेनापि, सोढ एव परीपहः ॥ यन्नासौ प्रासुकालाभे-ऽप्यैच्छद्रोक्तं फलादिकम् ॥३३॥ हस्तिभतिरपि ज्ञात्वाऽऽहारलाभं सुधाशनात् ॥ आलोचितः प्रतिक्रान्तो, विजहार सहर्षिभिः ॥ ३४ ॥ परीपहो दुर्विषहो यथाऽऽभ्यां, सेहे बुभुक्षाविषयो मुनिभ्याम् ॥ ऐदंयुगीनैरपि पुण्यपीनैः, सधस्तथाऽसौ मनसाप्यदीनैः ॥ ३५ ॥ इति क्षुधापरीषहे हस्तिमित्रकथा ॥३॥ __उक्तः क्षुत्परीषहः, क्षुधार्तस्य च शुद्धाहारार्थं पर्यटतः श्रमादेः पिपासोत्पद्यते, सापि सम्यक् सोढव्येति तत्परीषहमाहमूलम्-तओ पुट्ठो पिवासाए, दोगुच्छी लज्जसंजए ॥ सीओदगं ण सेविजा, विअडस्सेसणं चरे॥४॥ व्याख्या-ततः क्षुत्परीषहादनन्तरं स्पृष्टोऽभिद्रुतः, पिपासया, 'दोगुंच्छित्ति' जुगुप्सकोऽनाचारस्येति शेषः, 'लजसंजएत्ति' लज्जायां संयमे सम्यक् यतते इति लज्जासंयतः, शीतोदकं सचित्ताम्बु न सेवेत नपानादिना भजेत् , किन्तु 'वियडस्सत्ति' विकृतस्य वह्नयादिना विकारं प्रापितस्य एषणां एषणासमिति चरेत् पुनः पुनः सेवेत, न त्वेकवारं एषणाया अशुद्धावपि तृषातिरेकात्तदनेषणीयं गृह्णीयादिति सूत्रार्थः ॥४॥ तथामूलम्-छिण्णावाएसु पंथेसु, आउरे सुपिवासिए ॥ परिसुक्कमुहद्दीणो, तं तितिक्खे परीसहं ॥५॥ व्याख्या-छिन्नोऽपगत आपातो जनसंचारो येषु ते छिन्नापाता विजना इत्यर्थस्तेषु पथिषु मार्गेषु गच्छन्निति शेषः, आतुरोऽत्यन्ताऽऽकुलकायः, कुत एवमित्याह-यतः 'सुपिवासिए' सुष्टु अतिशयेन पिपासितस्तृषितः परिशुष्कमपगतनिष्ठीवनतयाऽनादें मुखं यस्य स परिशुष्कमुखः, स चासावदीनश्च परिशुष्कमुखादीनः, तं तृषापरीषहं तितिक्षेत सहेत, अयं भावः-एकान्तस्थानस्थोऽपि बहुतृषाव्याकुलोऽपि च नोक्तमर्यादामुलंघयेत्ततस्तृट्परीषहः सोढो भवतीतिसूत्रार्थः ॥ ५॥ कथासम्प्रदायश्चात्र । तथाहि अभूदुजयिनीपुर्य्या, धनमित्राभिधो वणिक् ॥ धनशर्माश्रयस्तस्य, धनशर्मा सुतोऽभवत् ॥१॥ गुरुवाणी समाकर्ण्य, गुरुवैराग्यवान् धनः ॥ पुत्रेण पुण्यसत्रेण, सत्रा तत्राऽऽददे व्रतम् ॥२॥ खस्मिन् परे च सहितौ, सहितौ तौ व्रतिवजैः॥प्रस्थितावेलगपुरा-ऽध्वनि मध्यंदिनेऽन्यदा ॥ ३॥ तदा च भीष्मग्रीष्मार्क-करसम्पाततापितः ॥ पिपासापीडितो बालः, स चचाल शनैः शनैः ॥ ४ ॥ मुनयोऽन्येऽग्रतो जग्मु-र्धनमित्रमुनिः पुनः ॥ पश्चाञ्चचाल सूनोस्तत्-प्रेमपाशनियत्रितः॥ ५॥ मार्गे तत्राययौ रंग-त्तरंगाथ तरङ्गिणी ॥ ततः पिताऽलपत्पुत्रं, तां निरीक्ष्य प्रमोदभाव ॥६॥ जानामि चेष्टया वत्स !, त्वां पिपासापराजितम् ॥ मदभ्यर्णे च नास्त्यम्भः, प्रासुकं तत्करोमि किम् ? ॥७॥ तदिदानी नदीनीरं, पीत्वोदन्यानि हन्यताम् ॥ निषिद्धमपि कार्य हि, कार्यमापदि धीधनैः ॥ ८॥ यदुक्तं'निषिद्धमप्याचरणीयमापदि, क्रिया सती नाऽवति यत्र सर्वथा ॥ घनाम्बुना राजपथेऽति पिच्छिले, क्वचिदुधैरप्यपथेन गम्यते ॥९॥" मृत्युदामापदमिमां, तदुलंघ्य कथंचन ॥ पश्चादालोचयेः पापं, समीपे सद्गुरोरिदम् ॥ १० ॥ त्युिदीर्य समुत्तीर्य, स नदीमित्यचिन्तयत् ॥ नूनं मद्दर्शने पुत्रो, हिया पास्यति नोदकम् ॥ ११ ॥ हीमान् कुर्वन्न

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 424