Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
॥१०॥
उत्तराप्ययनसूत्रम् पोहार्थः । कुर्याद्विदध्यात् , कदाचिदपि परुषमाषणादिसमयेऽपीति सूत्रार्थः ॥ १७ ॥ अथ शुश्रूषणा विनयमाहमूलम्-ण पक्खओ ण पुरओ, णेव किञ्चाण पिट्टओ। ण जुंजे अरुणा ऊरु, सयणे णो पडिस्सुणे॥१८॥
व्याख्या-न पक्षतो दक्षिणादिपार्थमाश्रित्योपविशेदिति सर्वत्र गम्यं, तथोपवेशने हि तत्पंक्तिप्रवेशादात्मनोऽपि तत्साम्यदर्शनरूपोऽविनयः स्यात्, पाठनादि समये च गुरोरपि सन्मुखप्रेक्षणे वक्रावलोकनेन स्कन्धकन्धरादिबाधा भवेदिति । तथा न पुरतोऽग्रतः, तत्र हि वन्दारुलोकस्य गुरुमुखादर्शनादिना अप्रीतिः स्यादिति । तथा नैव कृत्यानां कृतिकर्माहोणां गुरूणामित्यर्थः, पृष्ठतः पृष्ठदेशमाश्रित्य, तत्र द्वयोरपि मुखाप्रेक्षणेन न तादृशो रसः स्यादिति, तथा न युंज्यान संघट्टयेत् अतिसंवेशदेशोपवेशनादिना ऊरुणा आत्मीयेन ऊरं गुरुसंबंधिनं, तथाकरणेऽत्यन्ताविनवप्रसंगात् , उपलक्षणं चैतत् शेषांगस्पर्शत्यागस्य । तथा शयने शय्यायां शयित उपविष्टो वा न प्रतिशृणुयात् न खीकुर्याद्गुरुवाक्यमिति शेषः, अयं भावः-शय्यास्थितः शिष्यो गुरुणा कृत्यं प्रति प्रोक्तो न तत्र स्थित एव करोम्येयेदमित्यादि वदेत्, किन्तु गुरुवचःश्रषणानन्तरं तत्कालमेव कृतांजलिगुरुपाश्रमागत्य पादपतनपूर्वमनुगृहीतोऽहमिति मन्यमानो भगवनिच्छाम्यऽनुशिष्टिमिति वदेदिति सूत्रार्थः ॥ १८ ॥ तथामूलम्--णेव पल्हत्थिअं कुजा, पक्खपिंडं व संजए। पाए पसारए वावि, ण चिठे गुरुणंतिए ॥ १९ ॥ __ व्याख्या-नैव पर्यस्तिकांजानुजंघोपरि वस्त्रवेष्टनरूपां कुर्यात् , पक्षपिण्डं वा वाहुद्वयेन कायपिण्डनात्मकं, संयतः साधुः, तथा पादौ प्रसारयेद्वापि नैवेतीहापि योज्यम् , अत्र वा शब्दः समुच्चये, अपि शब्दस्तु इतस्ततोऽपि नैव निक्षिपेदिति दर्शनार्थः। अन्यच्च-न तिष्ठेन्नासीत गुरूणामंतिके अत्यन्तसन्निधौ किन्तुचितप्रदेश एव, अन्यथा अविनयदोषसंभवात् , अनेन चावष्टंभादिकमपि तत्र नैव कुर्यादिति सूचितमिति सूत्रार्थः ॥ १९ ॥ पुनः प्रतिश्रवणविधिमाहमूलम्-आयरिएहिं वाहित्तो, तुसणीओ ण कयाइवि । पसायपेही णिआगट्टी उवचिढे गुरुं सया ॥२०॥
व्याख्या-आचार्यैर्गुरुभिः 'वाहित्तोत्ति' व्याहृतः शब्दितः तूष्णीकस्तूणींशीलोन कदाचिदपि ग्लानाद्यवस्थायामपि भवेत्, किन्तु प्रसादप्रेक्षी प्रसादोऽसौ मे यदन्यसद्भावेऽपि गुरवो मामादिशंतीति प्रेक्षितुं विचारयितुं शीलमस्येति प्रसादप्रेक्षी, नियागार्थी मोक्षार्थी उपतिष्ठेत् , मस्तकेन वन्दे इत्यादि वदन् सविनयमुपसत् गुरु धर्माचार्यादिक सदेति सूत्रार्थः ॥२०॥ तथामूलम्-आलवंते लवंते वा, ण णिसीज कयाइवि । चइऊण आसणं धीरो, जओ जत्तं पडिस्सुणे ॥२१॥
व्याख्या-आलपति सकृद्वदति, लपति वारंवारं, गुरौ इति गम्यते, न निषीदेत्, न निषण्णो भवेत् , कदाचिदपि, व्याख्यानादिकार्येण व्याकुलतायामपि, किन्तु त्यक्त्वा अपहाय आसनं पादपुंछनादि, धीरो बुद्धिमान् , यतो यबवान्, 'जत्तंति' प्राकृतत्वात् जकारस्य बिन्दुलोपे तकारस्य च द्वित्वे यद्गुरव आदिशति तत्प्रतिशृणुयादवश्यविधेयतयाऽभ्युपगच्छेदिति सूत्रार्थः ॥ २१॥ अथ पृच्छाविनयमाहमूलम्-आसणगओण पुच्छिज्जा, णेव सिज्जागओ कया।आगम्मुकुडुओ संतो,पुच्छिज्जा पंजलीउडो॥२२॥
व्याख्या-आसनगत आसनासीनो न पृच्छेत्सूत्रादिकमिति शेषः, नैय शय्यागतः संस्तारकस्थितस्तथाविधावस्खा विनेति गम्यते,कदाचिबहुश्रुतत्वेऽपि, अयंभावः-बहुश्रुतेनापि संशये सति प्रष्टव्यं, पृच्छता च गुरोरवज्ञान कार्या, सदापि गुरुविनयस्थानतिक्रमणीयत्वादिति, किं तर्हि कुर्यादित्याह-'आगम्मेत्यादि' आगम्य गुरुपार्थमेस्य उत्कुटुको मुक्तासनः कारणे पादपुंछनादिगतो वा सन् पृच्छेत् सूत्रादिकमिति शेषः, प्रांजलिपुटः कृतांजलिरिति सूत्रार्थः ॥ २२॥ ईशस शिष्यस्य गुरुणा यत्कार्य तदाहमूलम्-एवं विणयजुत्तस्स, सुत्तं अत्थं च तदुभयं । पुच्छमाणस्स सीसस्स, वागरेज जहासुअं ॥ २३ ॥
न्याख्या-एवं उक्तनीत्या विनययुक्तस्य सूत्रं कालिकोत्कालिकादि, अर्थ च तस्यैवाभिधेयं, तदुभयं सत्रार्थोमयं, पृच्छतो ज्ञातुमिच्छतः शिष्यस खयं दीक्षितस्योपसंपन्नस वा न्यारणीयात्कथयत्, यथा येन प्रकारेण श्रुतमाकार्णितं गुरुभ्य इति शेषः, न तु खबुद्धिकल्पितमिति सूत्रार्थः॥ २३ ॥ पुनर्विनेयस्य वागविनयमाहमूलम्-मुसं परिहरे भिक्खू, ण य ओहारिणि वए । भासादोसं परिहरे, मायं च वजए सया ॥२४॥ व्याख्या-मृषां असत्यं भूतनिहवादिकं परिहरेत् , “धर्महानिरविभासो, देहार्थव्यसनं तथा ॥ असत्यमाषिणां

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 424