Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
॥ १२॥
उत्तराप्ययनरत्रम् भवात् । तथा काले च प्रतिक्रामेत् प्रतिनिवर्तेत भिक्षाटनादिति शेषः । अयं भावः-अलामेऽल्पलामे वा अतिलामार्थी न पर्यटन्नेव तिष्ठेत् , किं तर्हि कुर्यादित्याह-अकालं च तत्तक्रियाया असमयं विवयं विहाय काले प्रस्तावे कालं तत्तत्कालोचितं प्रत्युपेषणाद्यनुष्ठानं समाचरेत् कुर्यात् । यदुक्तम् "कालंमि कीरमाणं, किसिकम्मं बहुफल जहा होइ ॥ इस सबधि किरिआ, णिणिकालंमि विण्णा ॥१॥" इति सूत्रार्यः ॥३१॥ मिया निर्गतश्च यत्कुर्यात्तदाहमूलम्-परिवाडीए ण चिट्टेजा, भिक्खू दत्तेसणं चरे । पडिरूवेण एसित्ता, मिअंकालेण भक्खए॥३२॥
न्याख्या-परिपाट्यां पंक्त्यां मुंजानमानवसंबंधिन्यां न तिष्ठेद्भिक्षार्थ, अप्रीत्यदृष्टकल्याणतादिदोषसंभवात् , यहा परिपाट्यां दायकसौधसंबंधिन्यां पंक्तिस्थगृहभिक्षाग्रहणाय नैकत्रावतिष्ठेत् , तत्र दायकदोषापरिज्ञानप्रसंगात् । तथा भिक्षुर्दत्तं दानं तस्मिन् गृहिणा दीयमाने एषणा तद्वतदोषान्वेषणात्मिका दत्तैषणा तां चरेदासेवेत, अनेन ग्रहणैषणा उक्ता, किं कृत्वा दत्तैषणां चरेदित्याह-'पडिरूवेण' इत्यादि-प्रतिरूपेण चिरंतनमुनीनां प्रतिबिंबन पतद्रहादिधारणात्मकेन सकलान्यदर्शनिविलक्षणेन, न तु 'भिक्षापि नाडंबरं विना प्राप्यते' इति ध्यात्वा कृताडंबरेण, एषयित्वा पवेषयित्वा अनेन च गवेषणोक्ता, प्रासैषणामाह-मितं परिमितं, अमितभोजने हि खाध्यायविधातादिबहुदोषसंभवात् , कालेन “णमोकारेण पारिता" इत्याद्यागमोक्तप्रस्तावेन अद्भुताविलंबितरूपेण वा भक्षयेझुंजीतेति सूत्रार्थः ॥ ३३ ॥ भिक्षाचर्या च कुर्वता पूर्वागतान्यभिक्षुकसंभषे यत्कार्य तदाहमूलम्-णाइदूरमणासपणे, णण्णेसिं चक्खुफासओ। एगो चिहिज भत्तहा, लंघिआतं णडकमे ॥३३॥
न्याख्या-'गाइदूरति' विभक्तिव्यत्ययान्नातिदूरे विप्रकर्षवति देशे, तत्र भिक्षुनिर्गमाज्ञानात् एषणाशुद्धघसंभवाच, तथा नासन्ने प्रस्तावान्नातिनिकटे, तत्र पूर्वागतान्यभिषणामप्रीतिसंभवात् , नान्येषां भिक्षुकापेक्षया अपरेषां गृहस्थाना 'चक्खुफासओत्ति' अत्र सप्तम्यर्थे तस् , ततश्चक्षुःस्पर्शे दृष्टिगोचरे तिष्ठेदिति सर्वत्र योज्यं, किंतु असौभिक्षुर्भिक्षुनिक्रमणं प्रतीक्षते इति यथा गृहस्था न विदन्ति तथा विविक्तप्रदेशे तिष्ठेदिति भावः। एकः पूर्वप्रविष्टभिक्षुकोपरि द्वेषरहितः, भक्तार्थ भोजननिमित्तं 'लंघिअत्ति' उल्लंघ्य तमिति भिक्षुकं नातिकामेत् न गृहमध्ये गच्छेत् , तदप्रीत्यपवादादिदोषसंभवात् । इह च मितं कालेन भक्षयेदिति भोजनविधिमभिधाय यत् पुनर्भिक्षाटनकथनं तद्ग्लानादिनिमित्तं वयं वा क्षुधामसहिष्णोः पुनर्ब्रमणमपि न दोषायेति ज्ञापनार्थमिति सूत्रार्थः ॥३३॥ पुनस्तद्तमेव विधिमाहमूलम्-णाइ उच्चे व णीए वा, णासपणे णाइ दूरओ। फासुअं परकडं पिंडं, पडिगाहिज्ज संजए ॥३४॥
न्याख्या-नात्युचे गृहोपरिभूम्यादौ नीचे वा भूमिगृहादौ स्थित इति शेषः, तत्रोत्क्षेपनिक्षेपनिरीक्षणासंभवात् , दायकापायसंभवाच । यथा नात्युचो द्रव्यत उच्चैःकृतकंधरो भावतचाहं लब्धिमानिति मदाध्मातः, नीचश्च द्रव्यतोऽत्यन्तावनतग्रीवः भावतस्तु न मयाध किमपि लब्धमिति दैन्यवान् , वा शब्द उभयत्रापि समुच्चये। तथा नासन्ने नातिदूरप्रदेशे स्थित इति शेषः, आसन्मातिदूरयोहि यथायोगं जुगुप्साशंकानेषणादयो दोषाः स्युः, तत्र स्थितश्च प्रासुकं सहजसंसक्तजजंतुरहितं परेण गृहिणा खार्थे कृतं परकृतं पिंडमाहारं प्रतिगृह्णीयात् खीकुर्यात् , संयतो बतिरितिसूत्रार्थः ॥ ३४ ॥ पुनासैषणाविधिमाहमूलम्-अप्पपाणप्पबीअंमि, पडिच्छण्णमि संवुडे ॥ समयं संजए भुंजे, जयं अपरिसाडिअं ॥ ३५॥
व्याख्या-अत्राल्पशब्दोऽभाववाची, ततच अल्पप्राणे अपस्थितागन्तुकत्रसप्राणरहिते, तथाऽल्पबीजे शाल्यादिपीजवर्जिते, उपलक्षणत्वात्सकलस्थावरजंतुविकले च, प्रतिच्छन्ने उपरि आच्छादिते, अन्यथा संपातिमप्राणिसंपातसंभवात् , संवृते पार्थतः कटकुळ्यादिना संकटद्वारे, अटव्यां तु कुडंगादौ स्थाने इति शेषः, अन्यथा दीनादिना याचमे दानादानयोः पुण्यबंधप्रद्वेषादिदोषदर्शनात् , समकमन्यमुनिभिः सह, न तु रसलंपटतया समूहासहिष्णुतया वा एकाक्येव, गच्छस्थितसामाचारी चेयं, संयतः साधुर्भुजीत, अश्नीयात् , 'जयंति'यतमानः, 'सुरसुर"चबचब"कसकस. का'दिशब्दानकुर्वन् , 'अपरिसाडिअंति' परिशाटीरहितं यथा स्यात्तथेतिसूत्रार्थः ॥ ३५ ॥ यदुक्तं यतमान इति तत्र पाग्यतनामाहमूलम्-सुकडित्ति सुपक्कित्ति, सुच्छिण्णे सुहडे मडे॥ सुणिटिए सुलहत्ति, सावजं वजए मुणी॥३६॥ व्याख्या-सुकृतं सुष्छु निवर्त्तितं अन्नादि, सुपक्कं घृतपूरादि, इतिः उभयत्र प्रदर्शने, सुच्छिन्नं शाकपत्रादि, सुहृतं

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 424