Book Title: Uttaradhyayan Sutra Author(s): Bhavvijay Gani Publisher: Divya Darshan Trust View full book textPage 5
________________ उत्चराप्ययनसूत्रम् व्याख्या- आज्ञानिर्देशं न करोतीत्याज्ञानिर्देशाकरः, तथा गुरूणामनुपपातकारकः, प्रत्यनीकः प्रतिकुलवर्ती। • कुतोऽयमेवंविधः १ इत्याह- यतो असंबुद्धोऽज्ञाततत्त्वः, सोऽविनीत इत्युच्यते, कूलवालकश्रमणवत्, तथा हि सरेरेकस्य शिष्योऽभ-दविनीतोऽतिरोषणः॥चकोप कोपसदनं. शिक्ष्यमाणः स सरिणा॥१॥ दक्षया शिक्षया सूरि-स्तथापि तमशिक्षयत् ॥ स तु तामपि मेनेऽन्त-विपाक्तविशिखोपमाम् ॥ २ ॥ हितशिक्षा हि दुष्टानां, नोपकाराय जायते ॥ पयःपानमिवाहीनां, किन्तु स्याद्विषवृद्धये ॥ ३ ॥ नत्वाऽन्यदा सिद्धशैले, जिनानुत्तरतो गुरून् ॥ पेष्टुं दुष्टः स पृष्ठस्थो, गंडशैलमलोठयत् ॥ ४ ॥ शब्दायमानमायान्तं, तं च प्रेक्ष्य गुरुर्घतम् ॥ पादौ प्रासारयत् प्राज्ञस्ततः सोऽगात्तदन्तरे ॥ ५॥ अक्षतांगस्ततः सूरिः, क्रुद्धस्तेन कुकर्मणा ॥ भावीपातोऽङ्गनायास्ते, रे ! पापेति शशाप तम् ॥ ६ ॥ गुरोगिरं मृषाकत्तुं, क्षुलः क्षुद्रमतिः स तु ॥ गत्वा निर्मानुषारण्ये, तस्थौ गिरिणदीतटे ॥७॥ स सत्रातापनासेवी, तपस्तेपे सुदुस्तपम् ॥ पारणां चाध्वगादिभ्यो, मासपक्षादिना व्यधात् ॥ ८ ॥ अथायातासु वर्षासु तरुणांबुदकामुकैः ॥ अपूर्यतार्णवानीतै-नंदीवेश्याः पयोधनैः ॥९॥ एनं कूलंकषाकूलं, निकषासंस्थितं मुनिम् ॥ मानैषीदंबुपुरोऽब्धिं, दुष्टो वाह इवाटवीम् ॥ १०॥ इति ध्यात्वा नदीदेव्या, साऽन्यतोऽवाहि वाहिनी ॥ फूलवालक इत्यूचु-स्ततस्तं संयतं जनाः ॥ ११॥ (युग्मम् ) इतश्च श्रेणिको राजा, पुरे राजगृहेऽभवत् ॥ नंदा च चिलणा चास्तां, महिप्यौ तस्य मंजुले ॥ १२ ॥ तत्राचायाः सुतो जज्ञे-ऽभयोऽन्यस्याः सुनंदनाः॥ कूणिकहलविहल्ला-स्त्रयोऽभूवन्मनोहराः॥१३॥ कालाद्या भ्रातरस्तेषां, दशाऽऽसन् भिन्नमातृकाः ॥ मात्रा सत्राऽभयस्तत्रा-ऽऽददे दीक्षां जिनान्तिके ॥ १४ ॥ प्रव्रजती तदा नंदा, ददौ हल्लविहलयोः ॥ कुंडलद्वितयं देव-दत्तं क्षौमयुगं तथा ॥ १५॥ राज्यं ज्येष्ठस्य भावीति, ध्यात्वा राजाप्यदात्तयोः॥ गंधद्वीपं सेचनक, हारं च त्रिदशार्पितम् ॥ १६ ॥ कूणिकस्ते च कालाद्याः, दुष्टा बदाऽन्यदा नृपम् ॥ विभज्याददिरे राज्यं, राजा त्वजनि कुणिकः॥ १७॥ राज्यादिकं ददौ हारा-दिकं तातोऽनयोः स्वयम् ॥ इति राज्यविभागं ते. नादुहलविहलयोः ॥ १८ ॥ कारास्थ एव पितरि, विष भुक्त्वान्यदा मृते ॥ सानुतापो रतिं प्राप, पुरे तत्र न - णिकः ॥ १९ ॥ वासयित्वा ततोऽन्यत्र, नव्यां चंपाभिधां पुरीम् ॥ उवास वासव इव, महर्द्धिः कूणिको नृपः॥२०॥ हारकुंडलवासोभि-र्दिव्यैर्भूषितभूघनौ ॥ गंधद्वीपं तमारूढौ, सान्तःपुरपरिच्छदौ ॥ २१॥ क्रीडायै प्रत्यहं हल्लविहली जग्मतुर्नदीम् ॥ तदेति क्रीडयामास, तद्वधूर्गन्धसिन्धुरः ॥ २२॥ (युग्मम् ) स्कन्धेऽध्यारोपयत्काश्चिछुण्डयाऽऽदाय सुन्दरीः ॥ काश्चिन्यवेशयन्मौलौ, काश्चिदन्तान्तरेष्वधात् ॥ २३ ॥ उर्कीकृत्य करं काधिद्वालिकावद्वियत्यधात् ॥ काश्चिदान्दोलयहोला-मिव शुण्डां विलोलयन् ॥ २४ ॥ “किंबहुना" ? यथा यथा प्रोचिरे ता-स्तस्मै शस्ताय हस्तिने ॥ विभंगज्ञानवान् सोऽपि, प्रावर्त्तत तथा तथा ॥ २५॥ तच प्रेक्ष्यागुतं सर्वो-ऽप्येवं पौरजनो जगौ ॥ राज्यश्रीफलभोक्तारा-विमावेव न कूणिकः ॥ २६ ॥ तच पद्मावती राजी, श्रुत्वा कूणिकभूभुजः । जातामर्षप्रकर्षेति, चिंतयामास चेतसि ॥ २७ ॥दिव्यहारादिना गंध-हस्तिना चामुना गिना ॥ राज्यं न राजते प्राज्य-मप्यनाज्यमिवाशनम् ॥ २८॥ तत् पत्या सर्वमप्येत-द्राहयिष्ये बलादपि ॥ ध्यात्वेति सा खमाकूतं, रहो राज्ञे न्यवेदयत् ॥ २९ ॥ भूपोऽवादीदाददानो, भ्रात्रोरपि रमामहम् ॥ काकादपि निकृष्टः सां, तदलं वार्तयानया ॥ ३०॥ निषिद्धापि नृपेणैवं, नाग्रहं तं मुमोच सा ॥ बालानामिव बालाना-माग्रहो हि भवेदूली ॥ ३१ ॥ प्रपेदे तद्विशामीश-स्तत्प्रेमविवशोऽथ सः ॥ अकार्यमपि किं प्रायो, न कुर्वेति १वशावशाः!॥ ३२॥ यदुक्तम्-"सुवंशजोऽप्यकृत्यानि, कुरुते प्रेरितः स्त्रिया ॥ स्नेहल दधि ममाति, पश्य मंथानको न किम् ? ॥ ३३॥" हारादिकं नृपोऽन्येधु-तिरौ तावयाचत ॥ विहाय दूरतः मेह-मुन्मत्त इव चीवरम् ॥ ३४ ॥ तावूचतुस्तातदत्तं, तदातुं नाईमावयोः ॥ तथापि दबहे राजन् ! राज्यांशं चेहदासि नौ ॥ ३५ ॥ इत्युक्तः पार्थिवस्ताभ्यां, कषायकलुषोऽवदत् ॥ वात्सल्यादविमृश्यैव, तातेनादायि किं ततः १ ॥ ३५ ॥ किं चाईति ममैवेदं, सारं रबचतुष्टयम् ॥ रनानि राजगामिनी-त्युच्यते हि जडैरपि ॥ ३७॥ ततस्तद्दीयतां नोचे-द्रहीष्यामि बलादपि ॥ ओमित्युक्त्वा ततो हल-विहलो जग्मतुर्रहम् ॥ ३८ ॥ दध्यतुश्चेति राज्ञोऽस्य, शोभनो नायमाशयः । वासः ससर्पधानीव, नेह श्रेयांस्तदावयोः ॥ ३९ ॥ ध्यात्वेसादाय हारादि, सर्व तौ सपरिच्छदौ ॥ चंपायां निशि निर्गत्य, वैशाली जग्मतुः पुरीम् ॥ ४० ॥ मातामहाय तौ तत्र, चेटकाय महीभुजे ॥ सर्व खोदंतमावेद्या-स्थातां तत्कृतगौरवौ ॥४१॥ कूणिPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 424