Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
स
पश्चद
उपनिषद्वाक्यमहाकोशः
--
--
-
--
-
-
-
-
-
-
पथदशकस्वः प्रयुक्ता पञ्चदशेन
पञ्चब्रह्मास्मिकी विद्यां योऽधीते बजेण सम्मिता (गायत्री)
भक्तिभावितः। स पक्षात्मकता. ब्रह्मलोकमभिजयति . अभ्यो . २ मेत्य भासते पञ्चधा स्वयम् पंचत्र. २६ पञ्चदशतिथिरूपेण काळस्य परिणा
| पञ्चभिर्गन्धैरमृतैः पञ्चभिर्गव्यस्तनुभिः मावलोकनस्थितिः पञ्चदशनित्याः भावनो. ७ शोधयित्वा पञ्चभिर्गव्यर्गन्धोदकेन पञ्चदशदिनानि पक्षो भवति, पक्षद्वयं
संत्राप्य...प्रत्यक्षमादिक्षान्तमासो भवति, मासद्वयमृतुर्भवति,
बणैर्भावयेत्
म. मा.३ ऋतुत्रयमयनं भवति, अयनद्वयं
पञ्चभिर्नामभिर्मशमश्वर्यकारणाभूतिः वृ.जा. १६ वत्सरो भवति, वत्सरशतं ब्रह्ममानेन ब्रह्मणः परमायुःप्रमाणम त्रि.म.ना. ! पञ्चभूतकारणं सडिकटाभं सचत:
पीठम्, तन्मध्ये तत्त्वप्रकाशो भवति मं. ब्रा. २१ पञ्चदशाहानि माशीः काममप: पिव छान्दो.६७१
। पञ्चभूतमयी तनुः
अमन.१११७ पञ्च द्वाराणि मनसा चक्षुरादीन्यमून्थलम् । बुद्धीन्द्रियाभिधानानि
पञ्चभूतात्मकं शङ्ख करे रजसि साम्यवालोकयाम्यहम्
म.पू. ३७
संस्थितम् । बालस्वरूपमित्यन्त पक्षमा वर्तमानं तं प्रधकार्यमिति
मनश्चक्रं निगपते
गोपालो.२३३० स्मृतम् । प्रनकार्यमिति ज्ञात्वा
पचभूतात्मको देहा पश्चमण्डपूरिता बराहो. ५१ ईशानं प्रतिपद्यते
पंचत्र. २२
पञ्चभूतानां पतयः पच सदापञ्चपादं पितरं द्वादशाकति दिव
शिवेश्वररुद्रविष्णुप्रमाणवेति यो. पू.७२ माहुः परे मर्षे पुरीषिणम् प्रमो.११११ पचभूतान्यहं पञ्चमहाभूतान्यहं म. मा. ३ [अर. म. २।३।१६-मं. १२१६४।१२ | पचभूतेषु गन्धवती पृथिव्यासीत् गोपीचं. ८ पश्चपादमणो न किचन
परब, ३ | पञ्चभूमि समारुह्यसुषुप्तिपदनामिकाम् । मञ्चबन्धस्वरूपेण पञ्चवन्धा ज्ञान
___ शान्ताशेषविशेषांशस्तिष्ठत्यद्वैतमात्रके वराहो.४।१४ स्वरूपाः
लिङ्गोप. १
(मथ) पश्चमी रश्मिभिर्विषयानत्ति मैत्रा. ६।३१ *पश्चब्रह्म परं विद्यात्सद्यो जातादि.
पचम भाकाशो भवति
ना.प.ता.११ पूर्वकम्
पंचन. २१ पच ब्रह्मभिरङ्गैश्च श्रिमाला पञ्च
पचमभून्यां विहरन्ब्रह्मविद्वरो भवति बराहो. ४१ सप्त च । प्रथित्वा मूलमन्त्रेण
पच महाभूतानि पंच तन्मात्राणि सामर. १०१ सर्वाण्यक्षाणि धारयेत्
(अथ) पञ्च तन्मात्राणि भूतशब्दे
रु. आ. २३ पश्चग्रह्ममयं रूपं स्थूलं वैराजमुच्यते ।
नोच्यन्ते, पंच महाभूतानि हिरण्यगर्भ सूक्ष्मं तु नादं बीज
भूतशब्देनोच्यन्तेऽथ तषां यः त्रयात्मकम् । परं ब्रह्म परं सत्यं
समुदायः शरीरभित्युक्तम्
मैत्रा, श२ सच्चिदानन्दलक्षणम् । (ब्रह्मवपुः) यो.शि.२।१५ पचमहाभूतेभ्योऽखिलं जगत् त्रि.ना. श१ पञ्चब्रह्मात्मकं सर्व स्वात्मनि प्रवि
पञ्चमहाभूतेभ्यो ब्रह्मकपादव्याप्तमेकलाप्यच । सोऽहस्मीति जानीया
मविद्याण्ड जायते
त्रि.म.ना.श५ द्विद्वान्ब्रह्मामृतो भवेत् पं. ७.२३ | पञ्चमहायज्ञक्रियां निवन्त आत्मानं पञ्चाक्षात्मकातीतो भासते स्वस्वतेजसा पंचत्र . १७ । प्रार्थयन्ते
माममो. ३
Hyाणा पविस्ततं वर्णनं मुगलपुराणतोअवेयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 384