Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 17
________________ परम .. शाश्रतं परमं परमयोगिभिर्विमृग्यम् .. पं... स्वयंप्रकाशमनिशं ज्वलति परमहंसस्य सत्यलोकः परमरहस्य शिवतत्त्वज्ञानेन (चिरञ्जीवनमानंदानुभवश्च ) परमहंस परिव्राजकानामासनशयनादिकं... परित्यजेत् परमहंसस्य गृहेषु करपात्रं फलाहारो गोमुखं तुरीयातीतस्यावधूतस्याजगरवृत्तिः परमहंसः शिखायज्ञोपवीतर हितः [ ना. प. ५/५ + परमहंसः सोऽहम् परमहंसावित्रयाणां न कटिसूत्रं न कौपीनं न ब न कमण्डलुदण्डः ना. प. ५/६ परमहंसा न दण्डधरा मुण्डाः कन्याकौपीनवाससः बाश्रमो. ४ ( स ) परमहंसा नाम संवर्तकारुणिश्वेतकेतुदुर्वासऋभुनिवाघदत्तात्रेय - शुकवामदेवहारीतकप्रभृतयः ( अथ ) परमहंसा नाम संवर्तकारुणि श्वेतुकेतु-जडभरत - दत्तात्रेयशुकवामदेवहारीतकप्रभृतयोऽष्टौ मासांश्चरन्तो योगमार्गे मोक्षमेव प्रार्थयन्ते परमहंसा श्रमणास्खलितस्वस्वरूपध्यानेन देहत्यागं करोति स मुक्तो भवति परमहंसो ललाटे प्रणवेनैक मूर्ध्व पुंड्रं वा धारयेत् [ गोपीचं. ४+ परमहंसो वासुदेवोऽहमेव परमहंसस्य सत्यलोक: परमं पुरुषं दिव्यं परमं पौरुषं यत्नमास्थायादाय सूद्यमम् । यथाशास्त्रमनुद्वेगमाचरन्को न सिद्धिभाक् परमं ब्रह्म विज्ञाय उस्कावत्तान्यथोत्सृजेत् । ( शास्त्राण्यधीत्य मेभावी अभ्यस्य च पुनः पुनः ) परमं मंगलं वदेत् उपनिषद्वाक्यमहाकोशः Jain Education International त्रि.म.ना. ७/७ १ सं. सो. २/५९ द.मू. १ मारुणि. ४ ना. प. ५१७ १.सं. सो. २।१३ निर्वाणो. १ याज्ञव. २ भिक्षुको. ४ ना. १. १११ वासुदे. ४ वराहो. २।३७ ना. प. ५१९ भ.गी. टाट महो. ५८८ अ. ना. १ शित्रो. ७१८१ • परमं रूपमैश्वरम् परनं वै शेवधेरिव परस्परोद्धरणं यन्नात्वम् परमं व्योमैक आत्मानमे के परम हैव लोकं जयति य एवं वेदैयद्वै परमं तपो यं प्रेतमरण्य५ हरन्ति परमा -परमात्मभूः पुरुषभुषः पुरुषसुषः पुरुषभूर्भुवः सुवः परमात्मस्वरूपो हंसः परमात्मा गुणातीतः सर्वात्मा भूतभावनः परमात्मानं बाह्यान्ते लब्धांशे ( अथ ) परमात्मा नाम यथाक्षर उपासनीयः परमा तारा सा देवतानां च देवता परमात्मनि यो रक्तो विरक्तोऽपरमा ना. प. ३।१८ स्मनि । सर्वेषणाविनिर्मुक्तः सभैक्षं भोक्तुमईति परमात्मनि लीनं तत्परं ब्रह्मैव जायते योगकुं. ३।२४ परमात्मनोरेकत्वज्ञानेन तयोर्भेद एज विभनः सा सन्धा परमात्मपरं नित्यं तत्कथं जीवत गतम् । सर्वभाषपदास ज्ञानरूपं निरञ्जनम् प. हं. ४ परमात्मा परं ज्योतिः परं धाम परा गतिः परमात्मा मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयास स्वाहा परमात्माऽयमव्ययः ते.बि. ४।४१ ग. शो. ५/६ १ आत्मो. ३ ते.बि. ६।६७ परमात्माब्रह्मगुप्रकाशेनान्यत्र विदितः पा. प्र. ४ परमात्मा महेश्वरः रुद्रह. १३ परमात्मा सदाशिव आदिभूतः परः परमात्मा समाहितः परमात्मास्म्यहं शिवः परमात्माहमच्युतः परमात्मेति चाप्युक्तः परमात्मेत्युदाहृतः ३५९. For Private & Personal Use Only भ.गी. १९१९ मैत्रा. ६/३० आ. ३३ बृह. ५/११/१ तारोप. १३ १ यो.त. ९ सूर्यता. ४ १ पा. ब्र. ३ महाना. १४ १८ भ.गी. १३।१२ त्रि. ता. ११९ भ.गी. ६।७ मैत्रे, ३११२ महो०५/८९ भ.गी. १३।२२ भ.गी. १५/१७ www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 384