Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
३५८
पयसि
उपनिषद्वाक्यमाकोशः
परमन्त्र
परब्र.१
तत्पौर्णमास्यम् । यद्वसन्ते केश
( तस्मात् ) परब्रह्मणः परमार्थतः 'श्मश्रुलोमनखानि वापयेत् सो
साकारनिराकारौ स्वभावसिद्धौ वि.म.ना.२।४ ऽस्याग्निष्टोमः
करु.३ परब्रह्मणि लीयेत न तस्योत्क्रान्तिः यो. त.१०८ पयसि हीदर सर्व प्रतिष्ठितं यच्च
(तस्मात् ) परब्रह्मणोऽधस्तनपादे - प्राणिति यञ्च न
बृद. ११५२ सर्वकारणे मूलकारणाव्यक्तापयस्त्रावनन्तरं धेनुस्तनक्षीरमिव
विर्भावो भवति
त्रि.म.ना.२६४ सर्वेन्द्रियवगें परिनष्टे मनो
परब्रह्मपुरे विरजं निष्कलं शुभमक्षरं नाशो भवति तदेवामनस्कम् प्रा. ३२ विरजं विभाति पयस्विन्दी च याम्यस्य कर्णान्तं
परब्रह्म मच्चिदानन्दानन्दराधाकृष्णयोः प्रोच्यते बुधैः
जा.द. २० परस्परसुखाभिलाषरसास्वादन पयस्विन्याः प्रजापतिः (देवता) जा.द.४३८ इव तत्सच्चिदानन्दामृतं कथ्यते राधो. २।२ पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे
परब्रह्मस्वयंचात्मासाक्षान्नारायणःस्मृतः ना.उ.ता.१८ प्रविलीयन्ति कामा: मुण्ड, ३१२२ पानास्वरूपोई
ते. बि. ३२१ पयो ब्राह्मणस्य व्रतं, यवागू गजन्यम्य,
परमकैवल्यः स पर कैलासः सि.सा. ११ मामिक्षा बैश्यस्य
सहवै. १२ पयो पसजेच गाम्
परमगुरूपदेशेन सहनारे अलण्योतिर्वा
यू.सा.३५ (तल्पयः ) पयो मेवाने मनुष्याश्च
...पोशान्तस्थानुरीग चैतन्य वाऽन्सलेक्ष्यं भवति
भन्यता.. पशवश्वोपजीवन्ति तस्मात्कुमार नातं घृत वैवाने प्रतिलेहयन्ति
परमपिद्विलाससमष्टयाकार निर्मलं स्तन वाऽनुधापयन्ति
निरवचं...परमानन्दलक्षणापरि
बृह. ११५/२ पर ईशो वा शिवएकोध्येयः शिवङ्करः ब. शिखो. ३
च्छिन्नानन्तज्योतिः शाश्वतं
सि, सा. ६१ परकायमनोयोगः परकायप्रवेशकृत्
शश्वद्विभांति
यो. शि.५।४८ परचित्ते चित्तसंयमात्परचिवज्ञानम शांडि.१७५२ परमतत्त्वरहस्यवक्ता त्वमेव नान्यः परजीवोपाधिमायाविद्ये विहाय
कश्चिदस्ति
त्रि.म.ना.११ - तत्त्वं पदलक्ष्य प्रत्यगभिन्नं ब्रह्म पैङ्गलो. ३११ (तस्मात् ) परमपरं परायणं च बृहपरतत्त्वंसमाख्यातंजन्मबन्धविनाशकम् अमन. श१४ हत्या बृहयति तस्मादुच्यते परं ब्रह्म बटुको. २० परतत्राभिसंवृत्त्या स्यानास्ति परमार्थतः अ. शां. ७३ ।
परमपुरुषं चिद्रूपं परमात्मा त्रि. ना. ५.१ परद्रव्याणि लोष्टवत् । स्वभावादेव
परमपुरुषोऽहम्
अद्वैतभा. १ न भयाद्यः पश्यति स पश्यति प.प. ११३८ परमप्रकृतिरहम्
अद्वैतभा. १ परद्रव्येष्वभिध्यानं मनसाऽनिष्ट
परममङ्गलाकारमनन्तासनं विराजते त्रि.म.ना.१९ चिन्तनम् । वितथाभिनिवेशश्च
परममङ्गलानन्तदिव्यतेजोभिज्वलन्तत्रिविधं कर्म मानसम
भवसं. ५।३ मनिशं...निरतिशयाद्वैतपरमापरधर्मात्स्वनुष्ठितात् ! भ.गी.३।३५+ १८१४७ नन्दलमणमादिनारायणं ध्यायेत् त्रि.म.ना.७/१२ परधर्मो भयावहः
भ.गी. ३।३५ परममोक्षस्त्वेक एव श्रूयते सर्वत्र त्रि.म.ना.८.२ परप्रेमारपदतया मा न भूवमहं सदा।
परमन्त्र-परयन्त्र-परतन्त्र-शतसहस्र. भूयासमिति यो द्रष्टा सोऽहं
कोटितेजःपुजं भेदय भेदय... विष्णुमुनीश्वर वराहो. २१८ सर्वायुधधराय स्वाहा
लांगूलो.. (नद्वत्) अपह्मणः सर्वात्मकस्य
परमन्त्रपरयपरतन्त्रांछिन्विछिन्धि साकारनिराकारभेदविरोधोनास्त्येव त्रि.म.ना.२१३ ...ॐनमः शिवाय
दवावे. २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 384