Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
पञ्चाई
पचाईवस्वविदुषां पंचसंस्कारसंस्कृतम् । पश्वावस्थास्वरूप से विशेयं सततं विभो पञ्चावत पंचदुःखौघवेगां पंचाशद्भेदां पंचपर्वामधीमः पवाक्र्ता मध्यशक्ति चिन्तयेद्विद्युदाकृति । तां ध्यात्वा सर्वसिद्धीनां भाजनं जायते बुधः पवावस्था:- जाग्रत्स्वप्रसुषुप्तितुरीय. तुरीयातीताः
३५६
( एवं ) पञ्चाशत्कोटियोजनं बहुलं स्वर्णाण्डं ब्रह्माण्डमिति पञ्चाशत्स्वरवर्णाख्य मथर्ववेदस्वरूपकम् । कोटिकोटिगणाध्यक्षं ब्रह्माण्डाखण्ड विग्रहम् पञ्चाशद्वर्णसंयुक्तं स्थितिरिच्छा
क्रियान्वितम् । पञ्चाशन्मातृका मन्त्रवर्णप्रत्येक पूर्वकम् । लक्ष्मीवान्मथादिश्व तारादिः स्यादनेकधा
पीकृत महाभूतसम्भवकर्म संचितस्थूलदेहः कर्मक्षयात्... कूटस्थे प्रत्यगात्मनि विलीयते पञ्चेन्द्रियस्य देहस्य बुद्धेश्व
मनसस्तथा । द्रव्यदेशक्रियाणां च शुद्धिराचार इष्यते
पश्येन्द्रियस्य पुरुषस्य तदेव
स्यादनावृतम् ( मा. पा. ) पश्मानि ( पंचैतानि ) महाबाहो पोष्टको वा एषोऽग्निः संवत्सरः पञ्चते तस्य हेतवः
वाप्नुयात् । नारायणप्रसादेन बैकुण्ठपदम श्रुते
उपनिषद्वाक्यमहाकोशः
Jain Education International
सुदर्श. १४
पतङ्गभक्कमसुरस्य मायया पतङ्गो वाचं मनसा बिभर्ति
श्वेताश्व. ११५ | पतन्ति पितरो ह्येषां पतन्ति नरकेऽशुचौ पतिताः शास्त्रजालेषु प्रज्ञया तेन मोहिताः [ १ यो त ६+. पतिं पतीनां परमं परस्ताद्विद्दाम देवं पति पतीनां परमां पुरस्ताद्विधावतां गुह्यकाली परेषाम्
योगरा. ९।१०
मं. बा. २७
समीप १२
पंचत्र. ११
पं. प्र. ४
श.र. २।१७
पटनाम्ना हि तन्तवः
पटमध्ये तु यत्स्थानं नाभिचक्रं तदुच्यते वराहो. ५/२९ पटवत्संस्थिता नाड्यो नानावर्णाः पटाटमुपायाति घटाच्छकटमुत्कटम् ।
वराहो. ५२८
चित्तमर्थेषु चरति पादपेष्वित्र मर्कट: प्र. पू. ३/६ पठनाच्छ्रवणाद्वापि सर्वान्कामान
भवसं. ४|४
छां. ५/७/७
भ.गी. १८/१३
मैत्रा. ६१३३ भ.गी. १८/१५ यो. शि. ४।१७
पणवानकगोमुखाः पण्डिताः समदर्शिनः
पुरुषस्य वा । व्यवश्यं वशमित्याहुरात्मना व परेण व पत्रैर्वा एतत्सर्वतः परिक्रामति छन्दांसि वै पत्राणि पुत्रैः फलैर्वा जलैर्वाऽन्यैर्वाऽभिपूज्यं विश्वेश्वरं मां ततोऽश्रीयात् पैङ्गलो. ३३४ पथि प्रयान्तं यान्तं च यत्नाद्वि
ना.उ. ता. ३३२
-
गुह्यका. ६६
पतिं विश्वस्यात्मेश्वर शाश्रत
शिवमच्युतम्
महाना. ९/३
पतिं विश्वेश्वरं देवं समुद्रे विश्वरूपिणम् महो. १२६ पत्र पुष्पं फलं तोयं भ.गी. ९१२६
पत्रं पुष्पं फलं दद्यात्त्रियो वा
श्रामयेरुम् | क्षुत्पिपासातुरं नातं ज्ञात्वा शक्तं च भोजयेत् पथ्यं मितं च शुद्धं च रस्यं हृदयनन्दनम् । स्निग्धं दृष्टिप्रियं कोष्णमन्त्रं भोज्यं मनीषिभिः पद एवं नियुयुजे परस्मिन् पदमाद्यमनाद्यन्तं तस्य बीजं न विद्यते पदं करोत्यलङ्घयेऽपि तृप्ता विफलमीते । चिरं तिष्ठति नैकत्र तृष्णा चर्क
पदं गच्छन्त्यनामयम्
पदं तदनु यातोऽस्मि केवलोऽस्मि
जयाम्यहम् पदान्तराण्यसङ्ख्यानि प्रभवन्त्यन्यचैतयोः (अज्ञानभूज्ञभुवोः )
For Private & Personal Use Only
भ.गी. ११२३ भ.गी. ५११८
विस्तु. ११११० चिस्यु. १११११
भ.गी. ११४२
भ.गी. १६।१६
मो. शि. ११४
श्रेता. ६/७
वनदु. ९५
नृ. पू. ५/६
भरमजा. २।१०
शिवो. ७३२
भवसं. ४११६
बा. मं. १ म. पू. ४।६८
मो. ३१२३ भ.गी. २।११
१. सो. २२५५
महो. ५५२
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 384