________________
परम
.. शाश्रतं परमं
परमयोगिभिर्विमृग्यम् .. पं... स्वयंप्रकाशमनिशं ज्वलति परमहंसस्य सत्यलोकः परमरहस्य शिवतत्त्वज्ञानेन (चिरञ्जीवनमानंदानुभवश्च ) परमहंस परिव्राजकानामासनशयनादिकं... परित्यजेत् परमहंसस्य गृहेषु करपात्रं फलाहारो गोमुखं तुरीयातीतस्यावधूतस्याजगरवृत्तिः परमहंसः शिखायज्ञोपवीतर हितः [ ना. प. ५/५ + परमहंसः सोऽहम् परमहंसावित्रयाणां न कटिसूत्रं न कौपीनं न ब न कमण्डलुदण्डः ना. प. ५/६ परमहंसा न दण्डधरा मुण्डाः कन्याकौपीनवाससः
बाश्रमो. ४
( स ) परमहंसा नाम संवर्तकारुणिश्वेतकेतुदुर्वासऋभुनिवाघदत्तात्रेय - शुकवामदेवहारीतकप्रभृतयः
( अथ ) परमहंसा नाम संवर्तकारुणि श्वेतुकेतु-जडभरत - दत्तात्रेयशुकवामदेवहारीतकप्रभृतयोऽष्टौ
मासांश्चरन्तो योगमार्गे मोक्षमेव प्रार्थयन्ते परमहंसा श्रमणास्खलितस्वस्वरूपध्यानेन देहत्यागं करोति स मुक्तो भवति परमहंसो ललाटे प्रणवेनैक मूर्ध्व
पुंड्रं वा धारयेत् [ गोपीचं. ४+ परमहंसो वासुदेवोऽहमेव परमहंसस्य सत्यलोक:
परमं पुरुषं दिव्यं
परमं पौरुषं यत्नमास्थायादाय सूद्यमम् । यथाशास्त्रमनुद्वेगमाचरन्को न सिद्धिभाक्
परमं ब्रह्म विज्ञाय उस्कावत्तान्यथोत्सृजेत् । ( शास्त्राण्यधीत्य मेभावी अभ्यस्य च पुनः पुनः ) परमं मंगलं वदेत्
उपनिषद्वाक्यमहाकोशः
Jain Education International
त्रि.म.ना. ७/७
१ सं. सो. २/५९
द.मू. १
मारुणि. ४
ना. प. ५१७
१.सं. सो. २।१३ निर्वाणो. १
याज्ञव. २
भिक्षुको. ४
ना. १. १११
वासुदे. ४ वराहो. २।३७ ना. प. ५१९
भ.गी. टाट
महो. ५८८
अ. ना. १ शित्रो. ७१८१
• परमं रूपमैश्वरम्
परनं वै शेवधेरिव परस्परोद्धरणं यन्नात्वम्
परमं व्योमैक आत्मानमे के
परम हैव लोकं जयति य एवं वेदैयद्वै परमं तपो यं प्रेतमरण्य५ हरन्ति
परमा
-परमात्मभूः पुरुषभुषः पुरुषसुषः
पुरुषभूर्भुवः सुवः परमात्मस्वरूपो हंसः
परमात्मा गुणातीतः सर्वात्मा भूतभावनः
परमात्मानं बाह्यान्ते लब्धांशे ( अथ ) परमात्मा नाम यथाक्षर उपासनीयः
परमा तारा सा देवतानां च देवता परमात्मनि यो रक्तो विरक्तोऽपरमा
ना. प. ३।१८
स्मनि । सर्वेषणाविनिर्मुक्तः सभैक्षं भोक्तुमईति परमात्मनि लीनं तत्परं ब्रह्मैव जायते योगकुं. ३।२४ परमात्मनोरेकत्वज्ञानेन तयोर्भेद एज विभनः सा सन्धा परमात्मपरं नित्यं तत्कथं जीवत गतम् । सर्वभाषपदास ज्ञानरूपं निरञ्जनम्
प. हं. ४
परमात्मा परं ज्योतिः परं धाम
परा गतिः
परमात्मा मे शुध्यन्तां ज्योतिरहं
विरजा विपाप्मा भूयास स्वाहा
परमात्माऽयमव्ययः
ते.बि. ४।४१
ग. शो. ५/६
१ आत्मो. ३
ते.बि. ६।६७
परमात्माब्रह्मगुप्रकाशेनान्यत्र विदितः पा. प्र. ४
परमात्मा महेश्वरः
रुद्रह. १३
परमात्मा सदाशिव आदिभूतः परः
परमात्मा समाहितः परमात्मास्म्यहं शिवः
परमात्माहमच्युतः परमात्मेति चाप्युक्तः परमात्मेत्युदाहृतः
३५९.
For Private & Personal Use Only
भ.गी. १९१९
मैत्रा. ६/३०
आ. ३३
बृह. ५/११/१ तारोप. १३
१ यो.त. ९
सूर्यता. ४ १
पा. ब्र. ३
महाना. १४ १८ भ.गी. १३।१२
त्रि. ता. ११९
भ.गी. ६।७
मैत्रे, ३११२
महो०५/८९
भ.गी. १३।२२
भ.गी. १५/१७
www.jainelibrary.org