________________
परमा
उपनिषद्वाक्यमहाकोशः
परं पौ.
-
परमात्मैव शिष्यते
म.पू.१।४४ परशुं तप्तं प्रतिगृह्णाति सदह्यतेऽथ हन्यते छांदो.६।१६।१ परमात्मैव स्वप्रकाशः
नृसिंहो.५।१ । परशुं तप्तं प्रतिगृह्णाति स न दाते. परमाद्वैतसाम्राज्यं सद्राम ब्रह्म मे गतिम् महो.शीर्षकं ऽथ मुच्यते
छां.६२६४२ परमानन्दघनोऽहं परमानन्दैक.
परस्तस्मात्तु भावोऽन्यः
भ.गी.टा२० __ भूमरूपोऽहम्
__ आ. प्र. ९ परम्तादोङ्कारप्रयुक्तयेतयैव तहचाप्यापरमानन्दपूर्णो य: सजीवन्मुक्त उच्यते ते.बि. ४।३। ययदेष यज्ञस्य पुरस्तायुज्यत एषा परमानन्दपूर्णोऽहं संसरामिकिमिच्छया अवधू. ११ पश्चात्सर्वत एतया यज्ञस्तपते २प्रणवो. ४ परमानन्दलक्षणापरिच्छिन्नानन्तपरं
परस्ताद्यशो गुहासु मम
महाना.६।१० ज्योतिः शाश्वतं शश्वद्विभाति त्रि.म.ना.७७ परस्तानसन्नासन्नसदसदित्येतनिर्वाणापरमानन्दसन्दोहो वासुदेवोऽहमोमिति अध्युप. ४९ नुशासनमिति वेदानुशासनमिति परमाप्नोति पूरुषः
भ.गी. ३२१९ सुबालो.२०१+११॥३+१३१५+२+१४॥२+११३ परमार्थतस्त्वबाधितब्रह्मसुखविषये
परस्परं भावयन्तः
भ.गी.३।११ प्रवृत्तिरेव न जायते... त्रि.म.ना.५।३ परस्पर विरुद्धयन्ते तैरयं न विरुद्धयते अद्वैत.१७ परमार्थतो न किञ्चिदस्ति क्षण
परस्परं सौम्यगुणत्वात् षडिधो रसः गर्भो.२ शून्यानादिमूला विद्याविलासत्वात् त्रि.म.ना.३१३, परस्योत्सादनार्थं वा
भ.गी.१७११९ परमार्थदृष्ट्या तत्प्रत्ययलक्ष्याणि
परहंसाश्रमस्थो हि स्नानादेरविधानतः । रष्टा...परं ब्रह्म प्राप्नोति
मं.बा.३३१
अशेषषित्तवृत्तीनां त्यागं परमार्थेन विन्द्र मिथ्या सर्व तु दृश्यते महो.५/१६५
केवलमाचरेत्
ना. प.४।२५ परमार्थंकविज्ञानं सुखात्मानं स्वय
परं गुह्यतमं विद्धि ह्यस्ततन्द्रो निरा. म्प्रभम् । स्वस्वरूपतया सर्व वेद
श्रयः। सोमरूपकला सुक्ष्मा विष्णोस्तत्परमं पदम्
ते.बि. १२५ स्वानुभवेन यः । स धीर:सतु विशेयः वराहो.२।२९
. परं जन्म विवस्वतः
भ.गी. ४४ परमा वा एषा छन्दसां यदनुष्टप्
परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभि. [नृ. पू. १११++
ग.पू. १६
निष्पद्यत पात्मेति होवाच. परमां बत काष्ठा प्रापच्छिाया यशसा ब्रह्मवर्चसेन य एवं विदो ब्राह्मणस्य
तदमृतमभयमेतद् ति [मंत्रा.२।२+ छो.उ.८।२४
परं ज्योतिरुपसम्पद्यते सर्वमायुरेति पुत्रो जायते
बृह.६।४।२८ वसीयान्भवति
मा. ६३ परमेवाक्षरं प्रतिपद्यते स यो ह वै
. परं ज्योतिः स्वप्रकाशमथो ब्रह्मानन्द. तदच्छायमशरीरमलोहितं शुभ्र
• मयो नित्यो निर्विकल्पो निरजनो मक्षरं वेदयते
प्रश्नो. ४.१०
निराख्योलः शुद्धो देव एको परमे व्योमन्प्रतिष्ठिता (वारुणीविद्या) तैत्ति. ३१६ नारायणः न द्वितीयोऽस्ति कश्चित् त्रि.म.ना.२१८ परमेश्वरस्तुतिमानम्
आत्मपू. १ परं ज्ञानमहं वच्मि येन तत्त्वं परमेश्वरोऽसौ हि सर्वत्र सर्वदा
प्रकाशते । येन सञ्छिदाते सर्वसर्वात्मा सन् सर्वमत्ति
नृसिंहो.४२ माशापाशादिबन्धनम्
अमन. १२२ परमेष्ठधपि निष्ठावान हीयते हरि
परं तत्वं तदुच्यते
भमन.१११० रप्यजः । भावोऽप्यभावमायाति
परं दृष्ट्वा निवर्तते
भ.गी.२।५९ जीर्यन्ते वै दिगीश्वराः
महो. ३।५१
परं पौरुषमाश्रित्य नीत्वा चित्तम. पम्मोदार परमेति महामनाः महो. ६.५२ चित्तताम् । ध्यानतो हृदयाकाशे परमोऽस्मि परात्पर:
मैं. ३३१०
चितिचिचक्रधारया । मनो मारय परशिवशक्ति यते पुरुषोत्तमात सि. वि.२ निःशवं त्वां निबध्नन्ति नारयः महो. ४।९३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org