________________
परं ब्रह्म
उपनिषडाक्यमहाकोशः
पार्थ
-
-
परं ब्रह्म कृष्णात्मको नित्यानन्दैषय
पराडेत्यज्यामयी, पराडेत्यनाशकी अरुणो. ४ ‘स्वरूपः मोऽहम् गोपालो. २।३
[ते. या. शर७४ परं ब्रह्म चतुर्थके
मृत्युलां. ३ पराचः कामाननुयन्ति बालास्ते परं ब्रह्म तत्प्रतिसम्योग्यत्वाद्वहु
मृत्योर्यन्ति विततस्य पाशम् कठो. ४२ मागेप्रवृत्ति कल्पयन्ति
परब.५ पराश्चि खानि व्यतृणत् स्वयम्भूपरं ब्रह्म परं ज्योतिः सर्वेषां त्वं
स्तस्मात्पराङ्पश्यति नान्तरात्मन् कठो.४१ __ पालनाय हुतममृतं वहिष्यसे स्वाहा पारमा. २।३ परामृतरसोऽस्म्यहम्
ते.बि.३२३९ परं ब्रह्म परं धाम
भ.गी.१०।१२ परातीतारूपो भवेदिति द्वितीयः गुह्यषोढा.२ परं ब्रह्म परं सत्यं सच्चिदानन्दलक्षणम् यो.शि.२०१६ ...
१६ परात्परतरं चैव यत्पराञ्चैव यत्परम् । परं ब्रह्म सनातनम् । सच्चिदानन्द
यत्परात्परतो ज्ञेयं तन्मे मनः _रूपं तदवाङ्कनसगोचरम् रुद्रहृ. २६
शिवसङ्कल्पमस्तु
२शिवसं. १८ परं ब्रह्मानुसन्ध्याद्विश्वादीनां क्रमः
परात्परतरं ब्रह्म परात्परतरो हरिः शरभो. ३० क्रमात्
ना.प. ८९
परात्परतो ब्रह्मा...तन्मे मनः २शिवसं.१८ परं ब्रह्माहमस्मीतिस्मरणस्यमनोनहि ते.बि.५।३०
परात्परतरो ब्रह्मा तत्परात्परतो हरिः। परं ब्रह्माहमस्मीति भावयन्योगी
तत्परात्परतोऽधीशस्तस्मात्स्या__मस्सायुज्यमवामोति
गोपीचं. ४ परं ब्रह्माहमेव तत
वराहो. ३१२ दुत्तरः शिवः
सदानं. ४ परं भावमानन्तः [भ.गी.७।२४+ ५।११ ।।
परात्परतरो भवेत् । शिवोभवेदित्येकः गुह्ययोढा. १ परं भूयः प्रवक्ष्यामि भ.गी. १४१ परात्परतरो हरिः
शरमो. ३० पर मृत्यो अनु परेहि पन्थाम्
। परात्परतरोहीशस्तस्मात्तुल्योऽधिकोनहि शरभो. ३० [. अ. ७६२६
म.१०१८।१+ ' परात्परं परमं वेदितव्यं सर्वावसाने [वा.सं.३५७+अथर्व.१२।२।२४ से.मा.३५।२ सकृद्वेदितव्यम्
ना.प.९।१६ [पु. सू. ७+चित्यु.१५।२+ महाना. १३३८ । परात्परं पुरुषमुपैति दिव्यम् मुण्ड.३२RIC परं वा एतदात्मनो रूपं यदममन्न
परात्परं पुरुषं याति विद्वान् मयो मयं प्राणा मैत्रा. ६११ परात्परं पुरुषं विश्वधाम
पचन. १९ पर विदग्धोदरपूरणाय भ्रमन्ति
परात्परं यन्महतो महान्तं स्वरूपकाका इव सूरयोऽपि
मैत्रे.२।२५ तेजोमयशाश्वतं शिवम्
महो.४७१ पदं सत्यमबाधितं सोऽहमित्यात्मान
[ना. प. ९:१८+
महाना. १५ मादाय मनसैक्यं कुर्यात्
गोपालो.२।४
: परात्परोऽहं घनचित्प्रकाश: । मेघा परः पूर्व प्रतिष्ठाप्य निगृहीतानलं ततः । ती पारमपारेण
यथा व्योम न च स्पृशन्ति संसारपश्चागुजीत मूर्धनि
दुःखानि न मां स्पृशन्ति वराहो. ३३३ परः स्मियानो अविवरस्य शकं
परादुष्ष्वप्नियर सुव [त्रिसु.१,२,३+ महाना.१२।२ किं सीमिच्छरणं मन्यमानः । न
[ऋ.अ.४।४।२५
मं९/८२४ ह त्वाहमप्रणीय स्थविटामित्था
सा.वे.१११४१+
ते.आ.१०११०२ जहामि शपमानमिनु
वा. म. ७ परान्तकाले परामृतात्परिमुच्यन्ति सर्वे महाना.८।१५ पराग्दृष्टिरुन्मेषः । प्रत्यग्दृष्टिनिमेषः त्रि.म.ना.४६ परार्थ न प्रतिमाह्यं न दद्याच कथञ्चन । पराग्दृष्टया स्वस्वरूपचिन्तनमेवोन्मेपः त्रि.म.ना.४।६. (नीरुजश्व युवा चैव भिक्षु वसथे पराग्वा एतद्रिकमक्षरं यदेतदोमिति १ऐत.३।६।५. वसेत् )
१सं.सो.२।९३
मैत्रा.६२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org