Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur
View full book text
________________
ति
उपनिषद्वाक्यमहाकोशः
[ उत्तरार्धः ]
Pro
पक्ष्माफ्त्सु गृह्णीयाद्यावदर्श
पकविज्ञानाज्जीवन्मुक्तो भवति पकं वायविवापयाचमानोत्रजेदुधः पक्षपात विनिर्मुक्तं ब्रह्म सम्पद्यते पर्व कथन नाश्रयेत् पावैमास इति द्वौमासोवा वसेत् पक्षैस्तु कुकुटो हन्ति निकर्षेण तु सूकरः । मागतं गतया श्वानं चक्षुषा वृषलीपतिः
पङ्क्तिबद्धेन्द्रिय पशुंवला कृष्णा गृहाङ्गणम् चित्तमृत्यजनाकीर्णे नेष्टं देहगृहं मम
।
Jain Education International
१ सं. सो. २/९२
त्रि.म.ना. ५/५. १ सं. सो. २।९४
प्र. बिं. ६
प
ना. प. ५/३२
१. सो. १/२
इतिहा. ६३
पचाप चतुर्किश्रम् पश्च कृत्यनियन्तारं पंचमद्यात्मकं बृहत् । पंचत्रोपसंहारं कृत्वा स्वास्मनि संस्थितः
पश्यकृत्मरूपा परमेश्वरी भवति पञ्चकृत्वः प्रस्तौति... उद्गायति... प्रविहरति... उपपति... निषनमुपयन्ति वत्सोमसहस्रं भवति १ ऐव. ३ | ४१२
४५
महो. ३ २९
भ.गी. १५/१४
पाम १६ ना.पू. ता. २११
पञ्चकोशविवर्जितः । निर्विकल्पस्वरूपात्मा
वे. वि. ४/७५ भ.गी. १३१६
सामर. १०१
प्र. वि. ६८
पञ्च चेन्द्रियगोचराः
पञ्च ज्ञानेन्द्रियाणि पंच कर्मेन्द्रियाणि पध्वज्ञानेन्द्रियैर्युक्ता ज्ञानशक्तिबलो
aar: ( नागादिवायवः ) पथ्य तन्मात्राणि भूतशब्देनोच्यन्ते
पंचमहाभूतानि भूतशब्देनोच्यन्ते
ऽय तेषांयः समुदायः शरीरमित्युक्तम् मैत्रा. ३/२
पञ्चतन्मात्राः पथा सूक्ष्मभूतान्युपा• दाय पश्वीकरणे कृते पचमहाभूतान्यजायन्त पञ्चतन्मात्रेभ्यः पचमहाभूतानि पञ्चमहाभूतेभ्योऽखिलं जगत् पञ्चतन्मात्रेभ्यः पञ्चमहाभूतानि । पञ्चमहाभूतेभ्यो ब्रह्मैकपादव्याप्तमेकमविद्याडं जायते पवस्वं न स पक्षति (गोपीचन्दनधारक: )
For Private & Personal Use Only
ग. शो. ४५
त्रि. मा. १११
त्रि.म.ना. २/५
गोपीचं. ८
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 384