Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 11
________________ ति उपनिषद्वाक्यमहाकोशः [ उत्तरार्धः ] Pro पक्ष्माफ्त्सु गृह्णीयाद्यावदर्श पकविज्ञानाज्जीवन्मुक्तो भवति पकं वायविवापयाचमानोत्रजेदुधः पक्षपात विनिर्मुक्तं ब्रह्म सम्पद्यते पर्व कथन नाश्रयेत् पावैमास इति द्वौमासोवा वसेत् पक्षैस्तु कुकुटो हन्ति निकर्षेण तु सूकरः । मागतं गतया श्वानं चक्षुषा वृषलीपतिः पङ्क्तिबद्धेन्द्रिय पशुंवला कृष्णा गृहाङ्गणम् चित्तमृत्यजनाकीर्णे नेष्टं देहगृहं मम । Jain Education International १ सं. सो. २/९२ त्रि.म.ना. ५/५. १ सं. सो. २।९४ प्र. बिं. ६ प ना. प. ५/३२ १. सो. १/२ इतिहा. ६३ पचाप चतुर्किश्रम् पश्च कृत्यनियन्तारं पंचमद्यात्मकं बृहत् । पंचत्रोपसंहारं कृत्वा स्वास्मनि संस्थितः पश्यकृत्मरूपा परमेश्वरी भवति पञ्चकृत्वः प्रस्तौति... उद्गायति... प्रविहरति... उपपति... निषनमुपयन्ति वत्सोमसहस्रं भवति १ ऐव. ३ | ४१२ ४५ महो. ३ २९ भ.गी. १५/१४ पाम १६ ना.पू. ता. २११ पञ्चकोशविवर्जितः । निर्विकल्पस्वरूपात्मा वे. वि. ४/७५ भ.गी. १३१६ सामर. १०१ प्र. वि. ६८ पञ्च चेन्द्रियगोचराः पञ्च ज्ञानेन्द्रियाणि पंच कर्मेन्द्रियाणि पध्वज्ञानेन्द्रियैर्युक्ता ज्ञानशक्तिबलो aar: ( नागादिवायवः ) पथ्य तन्मात्राणि भूतशब्देनोच्यन्ते पंचमहाभूतानि भूतशब्देनोच्यन्ते ऽय तेषांयः समुदायः शरीरमित्युक्तम् मैत्रा. ३/२ पञ्चतन्मात्राः पथा सूक्ष्मभूतान्युपा• दाय पश्वीकरणे कृते पचमहाभूतान्यजायन्त पञ्चतन्मात्रेभ्यः पचमहाभूतानि पञ्चमहाभूतेभ्योऽखिलं जगत् पञ्चतन्मात्रेभ्यः पञ्चमहाभूतानि । पञ्चमहाभूतेभ्यो ब्रह्मैकपादव्याप्तमेकमविद्याडं जायते पवस्वं न स पक्षति (गोपीचन्दनधारक: ) For Private & Personal Use Only ग. शो. ४५ त्रि. मा. १११ त्रि.म.ना. २/५ गोपीचं. ८ www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 384