Book Title: Upmitibhava Prapancha Katha Purvarddha Author(s): Siddharshi Gani, Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 9
________________ उपमितौ पीठबन्धः द्यते ॥ ६७ ॥ युग्मम् । (४) । प्रस्तावे पञ्चमे त्वत्र, विपाकः स्तेयमाययोः । उक्तः संसारिजीवेन, तथा घ्राणेन्द्रियस्य च ॥ ६८ ॥ (५)। तथाऽत्र षष्ठप्रस्तावे, लोभमैथुनचक्षुषाम् । विपाको वर्ण्यते तेन, योऽनुभूतः पुराऽऽत्मना ।। ६९॥ युग्मम् ॥ (६) । प्रस्तावे सप्तमे सर्व, महामोहविजृम्भितम् । परिप्रहस्य श्रोत्रेण, सहितस्येह वर्णितम् ।। ७०॥ किंतु-तृतीयात्सप्तमं यावदत्र प्रस्तावपञ्चके । तस्य संसारिजीवस्य, यद्वृत्तान्तकदम्बकम् ।। ७१ ॥ तत्किञ्चित्तस्य संपन्नं, किञ्चिदन्यैर्निवेदितम् । तथाऽपि तत्प्रतीतत्वात्सर्वं तस्येति वर्णितम् ॥ ७२ ।। युग्मम् (७) । अष्टमे मीलितं सर्व, प्रस्तावे पूर्वसूचितम् । तेन संसारिजीवेन, विहितं चात्मने हितम् ॥ ७३ ॥ तच्च संसारिजीवस्य, वृत्चं भवविर जनम् । आकर्ण्य भव्यपुरुषः, प्रबुद्ध इति कथ्यते ॥ ७४ ॥ तथा संसारिजीवेन, भूयो भूयः प्रचोदिता । बुद्धाऽगृहीतसंकेता, कृच्छ्रेणेति निवेद्यते ॥ ७५ ॥ आसाद्य निर्मलाचार्य, केवलालोकभास्करम् । समस्तोऽप्यात्मवृत्तान्तः, पृष्टः शिष्टोऽवधारितः ॥ ७६ ॥ | तथा सदागमादुचैर्भूयो भूयः स्थिरीकृतः । संजातावधिना तेन, ततोऽयं प्रतिपादितः ॥ ७७ ॥ अन्यच्च-इहान्तरङ्गलोकानां, ज्ञान जल्पो गमागमम् । विवाहो बन्धुतेत्यादि, सर्वा लोकस्थितिः कृता ॥ ७८ ॥ सा च दुष्टा न विज्ञेया, यतोऽपेक्ष्य गुणान्तरम् । उपमाद्वारतः सर्वा, बोधार्थ सा निवेदिता ॥ ७९ ॥ यतः-प्रत्यक्षानुभवात्सिद्धं, युक्तितो यन्न दुष्यति । सत्कल्पितोपमानं तत्सिद्धान्तेऽप्युपलभ्यते ।। ८०॥ तथाहि यथाऽऽवश्यके-साक्षेपं मुद्गशैलस्य, पुष्कलावर्त्तकस्य च । स्पर्द्धा सर्पाश्च कोपाद्या, नागदत्तकथानके ॥ ८१॥ तथा-पिण्डैषणायां मत्स्येन, कथितं निजचेष्टितम् । उत्तराध्ययनेष्वेवं, संदिष्टं शुष्कपत्रकैः ॥ ८२ ।। अतस्तदनुसारेण, सर्व यदभिधास्यते । अत्रापि युक्तियुक्तं तद्विज्ञेयमुपमा यतः ॥ ८३ ॥ तदेतदन्तरङ्गायाः, शरीरं प्रतिपादितम् । बहिरङ्गकथायास्तु, शरीरमिदमुच्यते ॥ ८४ ॥-पूर्वविदेहे सन्मेरोः, सुकच्छविजयप्रभुः । क्षेमपुर्या समुद्भूतश्चक्रवर्त्यनुसुन्दरः ॥ ८५ ॥ स च स्वायुष्कपर्यन्ते, कथासत्यता ७८-८४ ॥ ५ ॥ Jan Education Intemanong For Private Personel Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 474