Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 13
________________ उपमितौ पीठबन्धः ॥९॥ Jain Educat विमर्देन, कर्दमीकृतभूमिकम् । प्रहृष्टसत्त्वसंदोहवादितानन्दमर्दलम् ॥ ४४ ॥ अन्तर्ज्वलन्महातेजःप्रलयीभूतशत्रुभिः । बहिः प्रशान्तव्यापारै, राजवृन्दैरधिष्ठितम् ॥ ४५ ॥ साक्षाद्भूतजगचेष्टैः, प्रज्ञाऽवज्ञातवैरिकैः । समस्तनीतिशास्त्रज्ञैर्मत्रिभिः परिपूरितम् ॥ ४६ ॥ पुरः परेतभर्त्तारं येऽभिवीक्ष्य रणाङ्गणे । न क्षुभ्यन्ति महायोधास्तैरसंख्यैर्निषेवितम् ॥ ४७ ॥ कोटीकोटीः पुराणां ये, पालयन्ति निराकुलाः । ग्रामाकरान संख्यांश्च व्याप्तं तादृग्नियुक्तकैः ॥ ४८ ॥ येऽत्यन्तवत्सला भर्त्तुर्गाढं विक्रमशालिनः । आकीर्णं तादृशैरन्तर्भूरिभिस्तलवर्गिकैः ॥ ४९ ॥ प्रमत्तप्रमदालोकनिवारणपरायणैः । निवृत्तविषयासङ्गै, राजते स्थविराजनैः ॥ ५० ॥ अनेकभटसंघातैराकीर्णं तत्समन्ततः । लसद्विलासिनी सार्थैर्निर्जितामरधामकम् ॥ ५१ ॥ कलकण्ठैः प्रयोगज्ञैर्गायद्भिर्गायनैः परैः । वीणावेणुरवोन्मित्रैः, श्रोत्रानन्दविधायकम् ॥ ५२ ॥ विचित्रचित्रविन्यासैश्चित्ताक्षेप विधायिभिः । सद्रूपैरतिसौन्दर्यान्निश्चलीकृतलोचनम् ॥ ५३ ॥ चन्दनागरुकर्पूरमृगनाभिपुरःसरैः । अतिगन्धोद्धुरैर्द्रव्यैर्घाणमोदनकारणम् ॥ ५४ ॥ कोमलांशुकतूल्यादिललनालोकयोगतः । स्पर्शप्रमुदिताशेषतद्योग्यजनवृन्दकम् ॥ ५५ ॥ | मनः प्रीतिसमुत्पादकारणै रसनोत्सवैः । स्वस्थीभूताखिलप्राणिसंघातं भोजनैः परैः ॥ ५६ ॥ षोडशभिः कुलकम् । – समस्तेन्द्रियनिर्वाणकारणं वीक्ष्य तत्त्वतः । स रङ्कश्चिन्तयत्येवं किमेतदिति विस्मितः ॥ ५७ ॥ सोन्मादत्वान्न जानाति, विशेषं तस्य तत्त्वतः । तथापि हृदयाकूते, स्फुरितं लब्धचेतसः ।। ५८ ।। यदिदं दृश्यते राजभवनं सततोत्सवम् । द्वारपालाप्रसादेन, न मया दृष्टपूर्वकम् ॥ ५९ ॥ अहं हि बहुशः पूर्वमस्य द्वारि परिभ्रमन् । द्वारपालैर्महापापैः, प्राप्तः प्राप्तो निराकृतः ॥ ६० ॥ सत्यं निष्पुण्यकोऽस्मीति येनेदं देवदुर्लभम् । न दृष्टं प्राग् न चोपायो, दर्शनार्थं मया कृतः ।। ६१ ।। कदाचिन्नैव मे पूर्व, मोहोपहतचेतसः । जिज्ञासामात्रमप्यासीत् कीदृशं राजमन्दिरम् ॥ ६२ ॥ निर्भाग्यस्यापि कृपया, चित्ताहादविधायकम् । अयं मे परमो बन्धुर्येनेदं दर्शितं मम ॥ ६३ ॥ एते धन्यतमा लोकाः, For Private & Personal Use Only राजभुव नवणे० १४१-१५६ रिंकसंकल्पः १५७-१६४ ॥ ९॥ v.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 474