Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपमितौ पीठबन्धः ॥ ११ ॥
Jain Education
त्स्यते ॥ ८२ ॥ इत्याकलय्य तस्यासौ, करुणाप्रवणोऽभवत् । सत्यं तच्छूयते लोके, यथा राजा तथा प्रजाः ॥ ८३ ॥ अथादरवशात्तूर्णं, तस्य मूलमुपागमत् । एह्येहि दीयते तुभ्यमित्येवं तमवोचत ॥ ८४ ॥ कदर्थनार्थमायाताः पश्चाल्लग्नाः सुदारुणाः । दुर्दान्तडिम्भा ये तस्य, दृष्ट्वा तं ते पलायिताः ।। ८५ ।। भिक्षाचरोचिते देशे, स तं नीत्वा प्रयत्नतः । धर्मबोधकरस्तस्मै, दानाय जनमादिशत् ॥ ८६ ॥ अथास्ति तहया नाम दुहिता तस्यै सुन्दरा । सा तद्वचनमाकर्ण्य, संभ्रमेण समुत्थिता ॥ ८७ ॥ समस्तगदनिर्णाशि, वर्णौजः पुष्टिवर्द्धनम् । सुगन्धि सुरसं स्निग्धं देवैरप्यतिदुर्लभम् ॥ ८८ ॥ महाकल्याणकं नाम, परमान्नं मनोहरम् । सा तदादाय वेगेन, तत्समीपमुपागता ॥ ८९ ॥ युग्मम् । इतश्च नीयमानोऽसौ द्रमकः पर्यचिन्तयत् । तुच्छाभिप्रायवशतः, शङ्कयाऽऽकुलमानसः ॥ ९० ॥ यदयं मां समाहूय, पुरुषो नयति स्वयम् । भिक्षार्थं किल नैवैतत्, सुन्दरं मम भासते ॥ ९१ ॥ भिक्षायाः पूरितप्रायमिदं हि घटकर्परम् । तदेष विजने नीत्वा, नूनमुद्दा ँयिष्यति ।। ९२ ।। तत् किं नश्यामि सहसा ?, भक्षयाम्युपविश्य वा ? | कार्य भिक्षयेत्युक्त्वा, यद्वा गच्छामि सत्वरम् ॥ ९३ ॥ इत्यनेकविकल्पैश्च भयं तस्य विवर्द्धते । तद्वशान्नैव जानीते, काहं यातः क च स्थितैः ॥ ९४ ॥ गाढमूर्च्छाभिभूतत्वात्संरक्षणनिमित्तकम् । रौद्रध्यानं समापूर्य, मीलिते तेन लोचने ।। ९५ ।। समस्तेन्द्रियवृत्तीनां व्यापारोपरतेः क्षणात् । नासौ चेतयते किञ्चित् काष्टवन्नष्टचेतनः ॥ ९६ ॥ गृहाणेति च जल्पन्तीं भूयो भूयः समाकुलाम् । ततोऽसौ द्रमकोऽपुण्यो, न जानात्येव कन्यकाम् ॥ ९७ ॥ सर्वरोगकरं तुच्छं, कदन्नं न भविष्यति । इति ध्यानेन नष्टात्मा, तां सुधां नावबुध्यते ॥ ९८ ॥ प्रत्यक्षं तमसंभाव्यं, वृत्तान्तं वीक्ष्य विस्मितः । स तदा चिन्तयत्येवं, महानसनियुक्तकः ॥ ९९ ॥ किमेष द्रमकचारु, दीयमानमपि स्फुटम् । १ उपरि. २ धर्मबोधकस्य. ३ प्रहीष्यति नाशयिष्यतीति वा ४ नीतः प्र. ५ इतीतिशेषः ६ पुनर्मे इति शेषः ७ भिक्षां तद्दयया वितीर्यमाणां.
Jitional
For Private & Personal Use Only
रंकभिक्षादानं १८४-१८९
द्रमककु विकल्पः १९०-२०१
॥ ११ ॥
Jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 474