Book Title: Updeshpad Mahagranth Satik Part 02 Author(s): Jinendrasuri, Publisher: Harshpushpamrut Jain Granthmala View full book textPage 4
________________ उपदेशपद श्रीउपदेशपदमहाग्रन्थस्यानतिविस्तृतविषयानुक्रमः। 5 अनुक्रम ॥४॥ गाथा विषय १-२ मङ्गलाभिधेयप्रयोजनादि३ मानुषत्वस्य सफलतार्थ धर्मे नियोगोपदेशः ४ मनुजत्वदुर्लभता . ५ चोल्लकादिदृष्टान्तदशकनामानि ६ (१) चोल्लके-ब्रह्मदत्तचक्रिकथानकम् [प्रा० ५०५ ] ,, एतच्चरित्रस्योपनयः ७ (२) पाशके-चाणाक्यकला ८ (३) धान्ये-स्थविरायाः ९ (४) द्युते-स्थविरनृपपुत्रस्य १० (५) रत्ने-समुद्रदत्तवणिजः ,,, -आवश्यकचूर्णिगतेभ्यपुत्राणाम् गाथा विषय ११ (६) स्वप्ने-कार्पटिक-मूलदेवयोः (प्रा० . १३०) १२ (७) राधावेधे-समुद्रदत्तस्य (५८) १३ (८) चन्द्रदर्शने-कच्छपस्य १४ (९) यूप-समिलाविषये १५ (१०) परमाणुविषये-दृष्टान्तद्विकम् १६ जीवस्यकेन्द्रियादिभवभ्रमणत्वे बीजम् १७ उत्सपिण्यद स पेण्योस्वररूपम् १८ दोर्घकालपरिभ्रमणप्रमादादिस्थानसेवन त्यागोपदेशः १९ सत्प्रवृत्तिप्राप्त्यर्थं सूत्रग्रहणे यत्नः २०-२३ विनयादिगुणत एव, सूत्रादीप्सित फलम्, ॥४॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 448