Book Title: Updeshpad Mahagranth Satik Part 02
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
उपदेशपद
।।१२।।
विषय
द्वैविध्यप्रदर्शनम्
३४१-५१ लौकिकान्यतरदेवरूप- पुरुषकाररूपकर्मस्वरूपं सविवरणम्
३५२-५६ एतत्संवादकं लौकिकं पुन्यसारविक्रमचरित्रम् [प्रा० २८]
३५७ लोकोत्तरे — श्रीभरतब्रह्मदत्तचक्रिणोः
गाथा
पृष्ठ
४१२
४१२
४१८
[प्रा० ११९]
३५८-५९ सम्क्त्वादिप्रतिपत्त्यर्थं प्रदीपसहक्शुद्वाज्ञायोग एव प्रवृत्युपदेशः द्वितीय विभागः
४२९
३६० सम्यग्दर्शननिर्मलतापि शुद्धाज्ञायोगत एव ४३१ ३६१-६७ भुमिशुद्धौ चित्रकरदृष्टान्तो दाष्टन्तिक
योजना च [ प्रा० २२]
४३२
३६८-६९ शुद्धाज्ञायोगाविनाभावित्वमध्यात्मस्यापि ४३६ ३७०-७२ शुद्धाज्ञायोगयोगोपि यथाभव्यतया भि नग्रन्थिकानामेव
४२१
४३६
गाथा
३७३-८६
३७७-८२
३८३-९२
३९३-९४
३९५-४०२
४०३-१२
४१३-१५
४१६ ४१७-२०
विषय अभिन्नग्रन्थि-भिन्नग्रन्थिनामज्ञानज्ञा
नादि
भववृक्षमूलेऽशुभानुबन्धरूपपापे व्यव.च्छिन्ने संसारस्तुव्युच्छिन्नएव-लौकिकवानप्रस्थवतो ष्टान्तश्च लब्धरत्नत्रयसम्पदांचतुर्दशपूर्वधरस्यापिचाशुभानुबन्धतोऽनन्त - संसारित्वप्राप्तिस्तथातत्रशङ्कासमाधानादिजातस्खलनावतामप्याज्ञायोगादेवोद्धतिरुदाहरणनामानि च (१) रुद्रोदाहरणम्
(२) चैत्य (देव) द्रव्योपयोगि ( भक्षक ) सङ्काशश्रावकस्य
देवद्रव्य - भक्षणादिना विनाशे दुर्गत्यादिदुःखोपदर्शनम्
देवद्रव्यस्वरूमम् देवद्रव्यरक्षणफलम्
पृष्ठ
४३८
૪૪૦
४४३
४४७ ४४८
४५१
४५५ - ४५७ ४५७
अनुक्रमः
।। १२ ।।

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 448