Book Title: Tulsi Prajna 2002 10
Author(s): Shanta Jain, Jagatram Bhattacharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 117
________________ The Cūrņi has given several interpretations of the word 'adakkhu' - "cattāri ghāikammāni abhibhūta, parisahā uvasagge ya abhibhūya, ahavā jahā āicco gahaņakkhattatārāṇam prabham abhibhūya bhāti tathā chaumatthiyanāņāņam abhibhūya sadevamaņuyāsurãe parisāe majjhayāre parititthie abhibhūya .... (Ācāranga Cūrņi, pp. 29, 30) Pātanjalayogadarsanānusāreņa vyutthānasamskārāņāmabhibhave sati nirodhasamskārāṇam prādurbhāvo jāyate. (Pātanjalayogadarśana, vibhūtipāda, sūtra 8). 7. Ācāranga Niryukti gāthās 123, 124: pudhavī āukkāe ullā ya vanassai tasā pāņā. bāyarateukkāya eyam tu samāsao sattham .. kimci sakāyasattham kimci parakāya tadubhayam kimci. eyam tu davvasattham bhāve ya asamjamo. 8. Ācāranga Vstti, Patra 50: patratặnadhūlisamudāyaḥ kacavaraḥ. בבם 114 C IGHT Yžil 31 118 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138