SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ The Cūrņi has given several interpretations of the word 'adakkhu' - "cattāri ghāikammāni abhibhūta, parisahā uvasagge ya abhibhūya, ahavā jahā āicco gahaņakkhattatārāṇam prabham abhibhūya bhāti tathā chaumatthiyanāņāņam abhibhūya sadevamaņuyāsurãe parisāe majjhayāre parititthie abhibhūya .... (Ācāranga Cūrņi, pp. 29, 30) Pātanjalayogadarsanānusāreņa vyutthānasamskārāņāmabhibhave sati nirodhasamskārāṇam prādurbhāvo jāyate. (Pātanjalayogadarśana, vibhūtipāda, sūtra 8). 7. Ācāranga Niryukti gāthās 123, 124: pudhavī āukkāe ullā ya vanassai tasā pāņā. bāyarateukkāya eyam tu samāsao sattham .. kimci sakāyasattham kimci parakāya tadubhayam kimci. eyam tu davvasattham bhāve ya asamjamo. 8. Ācāranga Vstti, Patra 50: patratặnadhūlisamudāyaḥ kacavaraḥ. בבם 114 C IGHT Yžil 31 118 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524613
Book TitleTulsi Prajna 2002 10
Original Sutra AuthorN/A
AuthorShanta Jain, Jagatram Bhattacharya
PublisherJain Vishva Bharati
Publication Year2002
Total Pages138
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy