Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
दिवसलक्ष्मीविव सभास्वन्मण्डेलासु हिण्डन्तीषु देवतायतनमण्डलेषु विमलाम्बरधरासु वृद्धासु, भर्मसन्ध्योपासनोत्सुकासु गृहन्तीष्वभ्युक्षणमनुक्षणावलोकितगलन्तिकामूलसंगलजलकणासु द्विजातिगृहिणीषु, गृहाभिमुखतरुशाखासीनवायसकुलावलोकितबलिषु हूयमानेषु वैश्वदेवानलेषु, अध्ययनमुखरेष्वितस्ततो भ्रमत्सु गृहपतिभवनवनखण्डभ्रमरेषु भिक्षाचरेषु, प्रवातपट्टशालावलम्बितपञ्जरे पाकपिञ्जराणि शकलयति तरुफलानि संघृतालापे शुकसारिकाकलाये, निवृत्तरसवतीधूमेषु समुपलिप्यमानाजिरभूमिषु प्रक्षाल्यमानासनेषु मायमानकांस्यरजतादिभाजनेषु भोजनशालासंचार्यमाणविविधाहारपाकेषु प्रतोलीशिखराधिरूढपुरोहितपरीक्ष्यमाणाध्ययनमुखरोन्मुखद्विजेषु सर्वतः संवृतेषु सत्रिणां भवनेषु, भूमिपतिरवलोकिताभिमतनगरीप्रदेशः समासा
इत्यमरः, तत्सम्बन्धिषु, कर्परेषु-जलाधारकपालेषु, द्विजकुमारिकाभिः विप्रवालिकाभिः, कुटजलेन खोपमीतघटोद्धृतजलेन, पूर्यमाणेषु क्रियमाणपूरणेषु सत्सु, कीदृशेषु ? तुषिसकलविकचक्रवालाकुलितपर्यन्तेषु तृषितानां-पिपासितानाम् , कलविङ्कानां-चटकानाम् , चक्रवालेन-मण्डलेन, आकुलितः व्याप्तः, पर्यन्तः-प्रान्तप्रदेशो येषां तादृशेषु । तथा वृद्धासु वृद्धस्त्रीजनेषु, सभावन्मण्डलासु सूर्यमण्डलसहितासु, दिवसलक्ष्मीषु दिनशोभासु इव, करार्पितोम्मृष्टतारताम्रभाजनासु करेषु-खखहस्तेषु अर्पितानि-क्षिप्तानि, उम्मृष्टानि-प्रक्षालितानि, तारताम्रभाजनानि-उत्कृष्टतानपात्राणि याभिस्वादशीष, पक्षे कराणां-सर्यकिरणानाम अर्पितेन--सर्यकर्तकेन अपेणेन. उन्मूनानि-विशोधितान्धकाराणि प्रकाशितानीति यावत्, तारताम्रभाजनानि याभिस्तादृशीषुः पुनः विमलाम्बरधरासु बिमलं-खच्छम् , अम्बरं-वस्त्रं पक्षे आकाश व धरन्ति यास्तादृशीषु; पुनः देवतायतनमण्डलेषु देवमन्दिरबन्देषु, हिण्डन्तीषु गच्छन्तीषु सतीषु, तथा मर्पसन्योपासनोत्सुकालु भर्तुः-पत्युः, यत् सन्ध्योपासन-सन्ध्यावन्दनम्, तत्रोत्सुकासुः अनुक्षणावलोकित. गलन्तिकामूलसंगलजलकणासु अनुक्षण-प्रतिक्षणम् , अवलोकिता-दृष्टा, या गलन्तिका-खमूलतः खल्पजलधारासापक पात्रविशेषः, तन्मूलात्-तन्मूलस्थच्छिद्रद्वारा, संगलन्तः-संस्रवन्तः, जलकणा यासा तादृशीषु, द्विजातिपहिणी ब्राह्मणीयु, अभ्युक्षणम् अभिषेक, गृखतीषु प्रामुवतीघु । तथा गृहाभिमुखतरुशाखासीनवायसकुलावलोकितवलिषु गृहाभिमुखाः-खखावासगमनोन्मुखाः, ये तरुशाखासु, आसीना:-उपविशन्तः, वायसा:-काकाः, तेषां फुलेन-समूहेन, अवलोकितः-दः, बलि:-खभक्ष्यभागो येषु तादृशेषु, वैश्वदेवानलेषु विश्वदेवोद्देश्यक्यतामिषु, इयमानेषु प्रक्षिप्तहविषोदीप्यमानेषु सत्सु, मध्याह्नकालविहितवैश्वदेवयझे काकवितरणस्येतिकर्तव्यतात्वात् । तथा अध्ययनमुक्षरेषु अध्ययनवाचालेषु, गृहपतिभवनवनखण्डभ्रमरेषु गृहपतीनां-गृहस्थानाम् , यानि भवनानि-गृहाः, तसा ये पनखण्डा:-बनविशेषाः, उपवनानीति यावत्, तत्सम्बन्धिभ्रमररूपेषु, भिक्षावरेषु भिक्षुकेषु, इतस्ततः अत्र तत्र, अमत्सु विचरत्सु सत्सु तथा प्रषातपशालावलम्बितपञ्जरे प्रवासा:-प्रकृष्टा वाताः पवना यस्यां तारस्वाम्, पशालायां-प्रधानप्रासादे, चित्रशालायामिति यावत्, अवलम्बितानि-उपरि स्थापितानि, पचराणि पक्षिनियन्त्रणयत्रविशेषा यस्य तादृशे, संवृतालापे मध्याहवेलायां निरुद्धाभाषणे च, शुकसारिकाकलापे तदाख्यपक्षिगणे, पाकपित्रपणि पाकेन-पाकवशेन, पिजराणि-किश्चद्रक्तपीतवर्णानि, तरुफलानि, शकलयति भक्षयति सति, सत्रिणां याज्ञिकानां भोजनाविदानक्षेत्राध्यक्षाणां वा, भवनेषु गृहेषु, सर्वतः सर्वप्रकारेण, संवृतेषु पिहितद्वारेषु सत्सु, "सत्रं यह सदादानाच्छादनारण्यकैतवे” इति मेदिनी, कीदृशेषु? निवृत्तरसवतीधूमेषु निवृत्ताः-पाकसमात्या विभान्ताः, रसंवतीधूमाः-पाकालयसम्बन्धिधूमा येषु तादृशेषु, "रसवत्यां तु पाकस्थानमहानसे" इत्यमरः पुनः समुपलिप्यमानाजिरभूमिषु सम्यक् उपलिप्वमाना-द्विजभोजनार्थ गोमयोदकविशोच्यमाना, अजिरभूमिः-प्राङ्गणभूमिर्येषां तादृशेषः पुनः प्रक्षाल्य.
। प्रक्षास्थमानानि-जलेन मार्यमानानि, भासमानि-काष्ठफलकाबुपवेशनस्थामानि येषु तादृशेषु पुनः माज्यमानकांवरजतादिभाजनेषु माय॑मानानि-प्रक्षाल्यमानानि, कास्यरजताविद्रव्यनिर्मितानि, भाजनानि-भोजनपात्राणि च बेधु तादृशेषुः पुनः भोजनशालासंचार्यमाणविविधाहारपाकेषु भोजनशालायां-भोजनगृहे, सञ्चार्यमागाः-आनीयमानाः, विविधाः बहुविधाः, आहारपाका:-भोजनीयवस्तूनि येषु तादृशेषु, पुनः प्रतीलीशिखराधिसहपुरोहितपरीक्यमाणाप्ययनमुखरोन्मुखद्धिजेषु प्रतोल्या:-'पोळ' इतिप्रसिद्धस्स द्वारगेहस्य, शिखरे-उपरिभागे, अभिस्तैः भारतः,
Loading... Page Navigation 1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190