________________
दिवसलक्ष्मीविव सभास्वन्मण्डेलासु हिण्डन्तीषु देवतायतनमण्डलेषु विमलाम्बरधरासु वृद्धासु, भर्मसन्ध्योपासनोत्सुकासु गृहन्तीष्वभ्युक्षणमनुक्षणावलोकितगलन्तिकामूलसंगलजलकणासु द्विजातिगृहिणीषु, गृहाभिमुखतरुशाखासीनवायसकुलावलोकितबलिषु हूयमानेषु वैश्वदेवानलेषु, अध्ययनमुखरेष्वितस्ततो भ्रमत्सु गृहपतिभवनवनखण्डभ्रमरेषु भिक्षाचरेषु, प्रवातपट्टशालावलम्बितपञ्जरे पाकपिञ्जराणि शकलयति तरुफलानि संघृतालापे शुकसारिकाकलाये, निवृत्तरसवतीधूमेषु समुपलिप्यमानाजिरभूमिषु प्रक्षाल्यमानासनेषु मायमानकांस्यरजतादिभाजनेषु भोजनशालासंचार्यमाणविविधाहारपाकेषु प्रतोलीशिखराधिरूढपुरोहितपरीक्ष्यमाणाध्ययनमुखरोन्मुखद्विजेषु सर्वतः संवृतेषु सत्रिणां भवनेषु, भूमिपतिरवलोकिताभिमतनगरीप्रदेशः समासा
इत्यमरः, तत्सम्बन्धिषु, कर्परेषु-जलाधारकपालेषु, द्विजकुमारिकाभिः विप्रवालिकाभिः, कुटजलेन खोपमीतघटोद्धृतजलेन, पूर्यमाणेषु क्रियमाणपूरणेषु सत्सु, कीदृशेषु ? तुषिसकलविकचक्रवालाकुलितपर्यन्तेषु तृषितानां-पिपासितानाम् , कलविङ्कानां-चटकानाम् , चक्रवालेन-मण्डलेन, आकुलितः व्याप्तः, पर्यन्तः-प्रान्तप्रदेशो येषां तादृशेषु । तथा वृद्धासु वृद्धस्त्रीजनेषु, सभावन्मण्डलासु सूर्यमण्डलसहितासु, दिवसलक्ष्मीषु दिनशोभासु इव, करार्पितोम्मृष्टतारताम्रभाजनासु करेषु-खखहस्तेषु अर्पितानि-क्षिप्तानि, उम्मृष्टानि-प्रक्षालितानि, तारताम्रभाजनानि-उत्कृष्टतानपात्राणि याभिस्वादशीष, पक्षे कराणां-सर्यकिरणानाम अर्पितेन--सर्यकर्तकेन अपेणेन. उन्मूनानि-विशोधितान्धकाराणि प्रकाशितानीति यावत्, तारताम्रभाजनानि याभिस्तादृशीषुः पुनः विमलाम्बरधरासु बिमलं-खच्छम् , अम्बरं-वस्त्रं पक्षे आकाश व धरन्ति यास्तादृशीषु; पुनः देवतायतनमण्डलेषु देवमन्दिरबन्देषु, हिण्डन्तीषु गच्छन्तीषु सतीषु, तथा मर्पसन्योपासनोत्सुकालु भर्तुः-पत्युः, यत् सन्ध्योपासन-सन्ध्यावन्दनम्, तत्रोत्सुकासुः अनुक्षणावलोकित. गलन्तिकामूलसंगलजलकणासु अनुक्षण-प्रतिक्षणम् , अवलोकिता-दृष्टा, या गलन्तिका-खमूलतः खल्पजलधारासापक पात्रविशेषः, तन्मूलात्-तन्मूलस्थच्छिद्रद्वारा, संगलन्तः-संस्रवन्तः, जलकणा यासा तादृशीषु, द्विजातिपहिणी ब्राह्मणीयु, अभ्युक्षणम् अभिषेक, गृखतीषु प्रामुवतीघु । तथा गृहाभिमुखतरुशाखासीनवायसकुलावलोकितवलिषु गृहाभिमुखाः-खखावासगमनोन्मुखाः, ये तरुशाखासु, आसीना:-उपविशन्तः, वायसा:-काकाः, तेषां फुलेन-समूहेन, अवलोकितः-दः, बलि:-खभक्ष्यभागो येषु तादृशेषु, वैश्वदेवानलेषु विश्वदेवोद्देश्यक्यतामिषु, इयमानेषु प्रक्षिप्तहविषोदीप्यमानेषु सत्सु, मध्याह्नकालविहितवैश्वदेवयझे काकवितरणस्येतिकर्तव्यतात्वात् । तथा अध्ययनमुक्षरेषु अध्ययनवाचालेषु, गृहपतिभवनवनखण्डभ्रमरेषु गृहपतीनां-गृहस्थानाम् , यानि भवनानि-गृहाः, तसा ये पनखण्डा:-बनविशेषाः, उपवनानीति यावत्, तत्सम्बन्धिभ्रमररूपेषु, भिक्षावरेषु भिक्षुकेषु, इतस्ततः अत्र तत्र, अमत्सु विचरत्सु सत्सु तथा प्रषातपशालावलम्बितपञ्जरे प्रवासा:-प्रकृष्टा वाताः पवना यस्यां तारस्वाम्, पशालायां-प्रधानप्रासादे, चित्रशालायामिति यावत्, अवलम्बितानि-उपरि स्थापितानि, पचराणि पक्षिनियन्त्रणयत्रविशेषा यस्य तादृशे, संवृतालापे मध्याहवेलायां निरुद्धाभाषणे च, शुकसारिकाकलापे तदाख्यपक्षिगणे, पाकपित्रपणि पाकेन-पाकवशेन, पिजराणि-किश्चद्रक्तपीतवर्णानि, तरुफलानि, शकलयति भक्षयति सति, सत्रिणां याज्ञिकानां भोजनाविदानक्षेत्राध्यक्षाणां वा, भवनेषु गृहेषु, सर्वतः सर्वप्रकारेण, संवृतेषु पिहितद्वारेषु सत्सु, "सत्रं यह सदादानाच्छादनारण्यकैतवे” इति मेदिनी, कीदृशेषु? निवृत्तरसवतीधूमेषु निवृत्ताः-पाकसमात्या विभान्ताः, रसंवतीधूमाः-पाकालयसम्बन्धिधूमा येषु तादृशेषु, "रसवत्यां तु पाकस्थानमहानसे" इत्यमरः पुनः समुपलिप्यमानाजिरभूमिषु सम्यक् उपलिप्वमाना-द्विजभोजनार्थ गोमयोदकविशोच्यमाना, अजिरभूमिः-प्राङ्गणभूमिर्येषां तादृशेषः पुनः प्रक्षाल्य.
। प्रक्षास्थमानानि-जलेन मार्यमानानि, भासमानि-काष्ठफलकाबुपवेशनस्थामानि येषु तादृशेषु पुनः माज्यमानकांवरजतादिभाजनेषु माय॑मानानि-प्रक्षाल्यमानानि, कास्यरजताविद्रव्यनिर्मितानि, भाजनानि-भोजनपात्राणि च बेधु तादृशेषुः पुनः भोजनशालासंचार्यमाणविविधाहारपाकेषु भोजनशालायां-भोजनगृहे, सञ्चार्यमागाः-आनीयमानाः, विविधाः बहुविधाः, आहारपाका:-भोजनीयवस्तूनि येषु तादृशेषु, पुनः प्रतीलीशिखराधिसहपुरोहितपरीक्यमाणाप्ययनमुखरोन्मुखद्धिजेषु प्रतोल्या:-'पोळ' इतिप्रसिद्धस्स द्वारगेहस्य, शिखरे-उपरिभागे, अभिस्तैः भारतः,