________________
१६६
टिप्पनक-फ्सगविकृतिसंवलिता क्रमेण च कठोरता प्रपो दिवसलारुण्ये किञ्चिदुपरतपौरकोलाहलायां नगर्या विनिर्गलग्रामलोकस्तोकसंगमेषु शृङ्गाटकेषु, सुप्रहृष्टबठरछात्रसत्वरोचार्यमामप्रन्धादिप्रथितदेवतास्तुतिश्लोकासु वन्दिताचार्यचरणशिष्यगणसंक्रियमाणनिजनिजपुस्तकासु क्षणमात्रप्रवृत्तयहच्छालापरमणीयासूतिष्ठन्तीषु विद्यामठव्याख्यानमण्डलीषु, अनुरगृहीततैलामलककडूतेषु प्रस्थितेषु मानाय सरयूतटानि तिलदर्भपत्रिकापूर्णपत्रपुटपवित्रपाणिषु श्रोत्रियेषु, त्पश्चानुशकुनिपीयमाननिम्नविश्रान्तसारणिजलासु विस्तारघट्टकमसमुच्छृसत्सलिलमजत्सोपानासु गृहकर्मनिरतामिर्गेहिनीभिरवगाहमानासु भवनवापीषु, तृषितकलविकचकवालाकुलितपर्यन्तेषु पूर्यमाणेषु द्विजकुमारिकामिः कुठजलेन निष्कुटलतामण्डपावलम्बिषु प्रपिकापरेषु, करार्पितोन्मुष्टतारताम्रभाजनासु
टिप्पनकम्-झाटक-चतुष्पयः । निक्कुरः-गृहवाटिका । गलन्तिका-कुण्डिका [ऐ] ।
कालायसतालकानि कालायस-लौहविशेषः, तनिर्मितानि तालकानि-द्वारपिधानयन्त्राणि, अघटस्त संघटन्ते स्म, संलमानीत्यर्थः, कोदशानि ? कपाटदारुषाशकनिर्दयास्फालनबाचालानि कपाटदारूणां-कपाटफलकानाम् , यत् पाशक-परस्परसंघटकयचविशेषो, जीरपदव्यवहतः, तस्य यनिर्दयम्-अतिमात्रम्, आस्फालनम्-आकर्षणम्, तेन नावालनि-शब्दायमानानि [प]। क्रमेण शनैः शनैः, दिवसतारुण्ये दिनप्रागल्भ्ये, कठोरता दिनकरकिरणसम्पावतीव्रताम, अपने प्राप्ते सति, भमिपतिः राजा मेघवाहनः, शनैः शनैः खनिवासं निजमन्दिरम, भागम्तम आगमनाय, प्रघर्तते प्रवृत्तः । कस्यो कस्मिंश्च कथम्भूतार्या कथम्भूते च सति ? नगर्याम् अयोध्यायाम् , किश्चिदुपरत. पौरकोलाहलामाम् किश्चिदुपरतः-ईषन्निवृत्तः, पौराणां-पुरवासिनाम्, कोलाहलो यस्यां तथाभूतायां सल्याम् , तथा ऋशाबु चतुष्पथेषु, विनिर्गतमामलोकस्तोकसंगमेषु विनिर्गत:-निवृत्तः, ग्रामलोकानां-प्रामीणजनानाम् , स्तोकःईषत , मनमः-सम्मलेनं येषु तादशेष सरस, तथा विधामठन्यास्यानमण्डलीषु विद्यामठेषु-विद्यालयेषु, या व्याख्यान माळ्या सामानाय-अध्यापनाय, घटिता भण्डल्यः सच्छात्राभ्यापकमण्डल्य इत्यर्थः, तासु, सुप्रधबठरच्छात्रसत्यारोवार्यसामग्रमथादिप्रथितक्तास्ततिश्लोकासु सुप्रष्टैः-अनध्यायावसरप्राप्तितोऽतिप्रमुदितैः, पठरैः-मूर्खः, अभ्याफ्तरुविरहितैरिति यावत् , छात्रैः, सत्वर-ससम्भ्रमं यथा स्यात् तथा, उच्चार्यमाणाः-पग्यमानाः, गीयमाना इति यावत् , प्रन्याहिम-प्रभारम्भेषु, प्रन्थिताः-निवेशिताः, श्लोका यासु तादृशीषु, पुनः वन्दिताचार्यचरणशिष्यगणसंब्रियमाणनिजनिजपुस्तकासु वन्दितौ-अभिवादितौ आचार्यस्य-विद्याचार्यस्य, चरणौ-पादी येन तादृशेन, शिष्यगणेन-विद्यार्थिसमूहेन, संश्रियमाणं-विधीयमानम् , आवरणबध्यमानमिति यावत् , निज निजं-खं खं, पुस्तकं यासु तादृशीषु, पुनः क्षणमात्रप्रवृत्तयालाफरमणीयाम क्षणमात्र प्रवृत्तेन-मुहूर्तमात्रप्रवृत्तेन, यदृच्छालापेन-यथेच्छालापेन, रमणीयासु-रुचिरासु, विहन्तीषु गृहगमनामुत्सुकासु सतीषु । तथा श्रोत्रियेषु वेदाध्येतृजनेषु, अतुचरगृहीततैलामलककडूतेषु भानुवरैः मृलैः, गृहीतानि-धृतानि, तैलं-विलानां तदपलक्षिततिलसर्षपादीनां मेहः, आमलक-शिरसि लेपनाय आमलकीद्रवश्च, करतं-तमामक केशमार्जनोपकरणं च येषां तादृशेषु; पुनः तिलवर्भपत्रिकापूर्णपत्रपुटपवित्रपाणिषु तिलैः-दिव्यानविशेः, दर्भपत्रिभिः-कुशपथ, पूर्णेन, पत्रपुटेन-पत्रमयपुटेन, पवित्रः, पाणिः-हस्तो येषां तादृशेषु च, सानाय मजनाय, सरयूतानि सरय्वाख्यनदीतीराणि, प्रस्थितेषु प्रयातेषु सत्सु । तथा भवनवापीषु गृहनिकटवर्तिवापीषु, गृहकर्मविरतामिा गृहकार्ममिपुताभिः, गहिनीभिः स्त्रीमिः, अवगाहमानासु प्रविश्यमानासु सतीषु, कीदृशीषु तासु ? न्यञ्चचच. शनिपीयमाननिमाविधान्तसारणिजलासु न्यञ्चन्त्या-तिर्यगधोच्छन्त्यौ, चञ्चू-ओष्ठौ येषां तादृशैः, शकुनिभिःपक्षिभिः, पीयमानानि, निम्नायाः-गभीरायाः, विश्रान्तायाः-प्रवाहरहितायाः, सारण्या:-कृत्रिमक्षुद्रनद्याः, जलानि यासां तावनी, "चमोटिरुमे खियाम्" इत्यमरः । पुनः विरतारघट्टक्रमसमुच्कृसत्सलिलमजत्सोपानासु विरतेभ्यःमित्तचक्नेभ्यः, अरपट्टेभ्यः-अलोद्धरणयचेभ्यः, क्रमेण-मन्दगल्या, समुसता-निःसरता, सलिलेन, मजन्ति-कियमामामानानि, सोपानानि-निश्रेणिका मासा तादृशीषु । पुनः निष्कुटलतामण्डपावलम्बि निष्कुटेषु- गृहनिकटोबानेषु, ये लतामामाः-लतामहाः, तदवलम्बियु-तदूर्भावस्थाविषु, प्रपिकाकर्परेषु प्रपा नाम पानीयशाला, “प्रपा पानीयशालिका