Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
२४८
टिप्पनक-परागविवृतिसंवलिता बन्धस्य स्वरसतः कृतानुग्रहेण भगवता मकरकेतनेन संयोज्यमानस्य मिथुनस्य प्रयोजनमन्तरेण विघटन कृतम् , घटितश्च जीवितावधिनिधुवनसुखानां सख्यस्य रूपसौभाग्यादिगुणकलापस्य विषयोपभोगानां च सर्वकषो विनाशः [अ] | को वास्य मोहोपहतधिषणस्य दोषः । कुमारस्यैवायं प्रमादो यदीडशेऽप्यपराधे नैनमन्यायकारिणं करचरणकल्पनेन वा स्वदेशनिर्वासनेन वा रासभसमारोपणेन वान्येन वा धर्मशास्त्रप्रणीतनीतिना निग्रहणेन विनयं ग्राहयति, यदि वा किमनेन क्लिष्टफलयानया नरेन्द्रसेवयैव शासितेन भूयः कर्थितेन कृपणेनेति कृपामनुरुद्धयमानो न निष्टुरं व्यवहरति, ततोऽयमपि तिष्ठतु, जन्मान्तरे नरकातिथीभूतः खत एव जाल्मः कल्मषस्य सदृशं दशापाकमनुभविष्यति । तत्तावदन्वेष्य मिथुनं मिथः संयोजनीयं भवति । यद्विप्रयोगसंभावनया स्वशरीरभूतस्य सुहृदो हृदयदाह ईदृशो युवराजस्य' इत्युक्तवति तस्मिन् सकलोऽपि परिहासालापरञ्जितः कुमारवर्जमहसदुश्चैः प्रणयी राजलोकः [ट] । कुमारोऽपि मन्दस्पन्दिताधरपुटः स्फुरणलोले कपोलदर्पणोदरे दरलब्धावकाशमपसार्य सद्यःस्मितप्रकाशं साभ्यसूय इव 'कमलगुप्त ! किमयमस्थाने
अवरोधो यस्य तादृशस्य, पुनः स्वरसतः स्वेच्छया, कृतानुग्रहेण कृतः, अनुग्रहः-दया येन तादृशेन, भगवता ऐश्वर्यशालिना, मकरकेतनेन मकरध्वजेन, कामदेवेनेत्यर्थः, संयोज्यमानस्य संघट्यमानस्य । च पुनः, जीवितावधिनिधुवनसुखानां जीवनपर्यन्तरतिसुखानाम् , सख्यस्य परस्परसौहार्दस्य, रूपसौभाग्यादिगुणकलापस्य रूपलावण्यादि. गुणगणस्य, च पुनः, विषयोपभोगानां गन्धरसा दिविषयकप्रत्यक्षजन्यसुखानुभवानाम् , सर्वकषः समूलोच्छेदकरः, विनाशः, घटितः कृतः [अ] । वा अथवा, मोहोपहतधिषणस्य मोहेन-अविवेकेन, उपहता-दूषिता, धिषणा-बुद्धियस्य, तादृशस्य, अस्य मजीरस्य, को दोषः अपराधः, न कोऽपीत्यर्थः । किन्तु कुमारस्यैव हरिवाहनस्यैव, अयं प्रमादः अनवधानम् , यत् यस्मात् , ईदृशेऽपि एवंविधेऽपि, अपराधे दोषे, अन्यायकारिणं न्यायविरुद्धाचारिणम् , एनं मीरम् , निग्रहेण नियन्त्रणेन दण्डेनेत्यर्थः, विनयं नम्रताम् , न ग्राहयति प्रापयति, कीदृशेन निग्रहेण ? करचरणकल्पनेन हस्तपादविध्वंसनेन, वा अथवा, स्वदेश निर्वासनेन खदेशाद् बहिष्करगेन, वा अथवा, रासभसमारोपणेन गर्दभपृष्ठारोहणेन, वा अथवा, अन्येन तद्भिन्नेन, धर्मशास्त्रप्रणीतनीतिना धर्मशास्त्रेण प्रणीता-प्रकल्पिता, नीतिःन्याय्या पद्धतिर्यस्य तादृशेन । चा अथवा, क्लिष्टफलया क्लिष्टं--क्लेशसाध्यम् , फलं यस्यास्तादृश्या, अनया वर्तमानया, नरेन्द्रसेवयैव नृपसेवयैव, शासितेन विनयं ग्राहितेन, कृपणेन क्षुद्रेण, अनेन मजीरेण, भूयः पुनः, कर्थितेन भसिंतेन, किं न किमपि, फलमित्यर्थः, इति ईदृशीम् , कृपामतुरुध्यमानः तस्मिन् दयामिच्छन् , यदि निष्ठरं कठोर यथा स्यात् तथा, न व्यवहरति नाचरिष्यति, भवानिति शेषः, ततः तर्हि, अयमपि मजीरोऽपि, तिष्ठतु यथावदस्तु। किन्तु जन्मान्तरे अन्यजन्मान, जाल्मः अन्यायकारा मझौर इत्यर्थः, नरकातिथीभूतः नरकलोकातिथिः सम्पत्स्यमानः, खत एव कल्मषस्य खकृतपापस्य, सदृशम् अनुरूपम् , दशापाकं परिणामफलम् , दुःखमित्यर्थः, अनुभविष्यति उपभोक्ष्यते । तावत् प्रथमम् , तत् मिथुनं विघटितत्वेन शङ्कितं द्वन्द्वम् , अन्वेष्य अन्वेषणं कृत्वा, मिथः परस्परम् , संयोजनीयं सङ्घटनीयम् , भवति विद्यते, यद्विप्रयोगसम्भावनया यद्विघटनशङ्कया, युवराजस्य हरिवाहनस्य, खशरीरभूतस्य खशरीरवदाचरितस्य, अत्यन्तान्तरजस्येत्यर्थः, सुहृदः मित्रस्य समरकेतोः, ईदृशः एतादृशः, हृदयदाहः
ति इत्थम. उक्तवति कथितवति सति, परिहासालापरोञ्जतः परिहासालापेन-तत्कृतोपहासकथया, रञ्जितः-प्रमोदितः, सकलोऽपि सर्वोऽपि, प्रणयी स्नेही, राजलोकः नृपजनः, कुमारवर्ज हरिवाहनरहितं यथा स्यात् तथा, उच्चैः उच्चवरेण, अहसत् हसितवान् [2]। कुमारोऽपि हरिवाहनोऽपि, मन्दस्पन्दिताधरपुटः किञ्चिच्चलितोष्टपुटः सन् , स्फुरणलोले स्पन्दनतरले, कपोलदर्पणोदरे कपोलौ दर्पणाविव समुजबलत्वादिति कपोलदर्पणी तयोरुदरे-मध्ये, दरलब्धावकाशं किश्चिदवाप्तसमावेशम् , स्मितप्रकाशं मन्दहासालोकम् , सद्यः तरक्षणम् , अपसार्य निवार्य, साभ्यसूय इव अभ्यसूयया-दोषाविष्कारेण सहित इच, कमलगुप्त ! भोः
Loading... Page Navigation 1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190