Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी।
२५९ करिषु कपिषु क्रमेलकेषु च प्रहितदृष्टिभिः प्रमाणरूपवलोपचयशालिनां प्रत्येकमनडुहां मूल्यमानमुट्टयद्भिः [२] 'कथय, क एष राजपुत्रः, केयं राज्ञी, किमभिधानोऽयं द्विरदः' इत्यनवरतप्रयुक्तया प्रश्नपरम्परया कथितसकृदृष्टकटकग्रामलाकुटिकैः करेणुकाधिरूढं क्षुद्रगणिकागणमप्यन्तःपुरमिति घृतोष्णवारणं चारणमपि महाराजपुत्र इति कनकनिष्कावृतकन्धरं वणिजमपि राजप्रसादचिन्तक इति चिन्तयद्भिः पृष्टैरपि प्रतिवचनमप्रयच्छद्भिराहूतैरप्यन्यतो गच्छद्भिः पश्यतोऽप्यभिमुखमङ्गुलीभिर्दर्शयद्भिः शृण्वतामपि चेष्टितमशङ्कितैरुश्चस्वनेन सूचयद्भिर्विषमावतारसंमर्देषु दुर्दान्तकरभवाजिवृषभोत्प्लवनेषु व्यालदन्तिवेगोपसर्पणेषु च स्खलत: पततः पलायमानानवलोक्यावलोक्य समकालकृतकलकलैः सतालशब्दमुच्चस्तरां हसद्भिः [ल], कैश्चिन्मार्गनिहितनिश्चल. दृष्टिभिः पश्चादेष्यतां दिगन्तविख्यातयशसामुभृितां कुमाराणां राजपत्नीनां प्रधानगणिकानां पट्टहस्तिनां च दर्शनाशया क्षुत्पिपासापरिगतैरूवंशोषं शुष्यद्भिः, कैश्चित् पृष्ठसङ्गिस्वैरिपामरीपीवरस्तनस्पर्शलुब्धैः पीडितैरपि
वलम्बनैः, च पुनः, स्कन्धाधिरोपितदयितडिम्भैः स्कन्धे, आरोपितः-धृतः, दयितः-प्रियः, डिम्भः-शिशुयैस्तादृशैः, पुनः सर्वत्र सर्वविषयेषु, सकुतूहलैरपि कौतुकान्वितैरपि, करिषु हस्तिषु, कपिषु मर्कटेधु, च पुनः, क्रमेलकेषु उष्ट्रेषु, सविशेष विशेषेण, प्रहितदृष्टिभिः प्रेरितलोचनैः, पुनः प्रमाणरूपबलोपचयशालिनाम् प्रमाणं-देयम् , रूपं-सुन्दराकृतिः, बलोपचयः-बलवृद्धिः, तैः, शोभावताम्, अनडुहां वृषभाणाम् , प्रत्येकम् एकैकस्य, मूल्यमानम् मूल्यप्रमाणम् , उद्धट्टयद्भिः कथयद्भिः [र] कथय ब्रूहि, एषः अयम् , राजपुत्रः नृपकुमारः, कः किनामा ?, इयं पुरोवर्तिनी, राज्ञी राजपत्नी, का किन्नानी ?, अयं पुरोवर्ती, द्विरदः हस्ती, किमभिधानः किनामा ?, इति इस्थम् , अनवरतप्रयुक्तया निरन्तरकृतया, प्रश्नपरम्परया प्रश्नसमूहेन, कदार्थतसकृष्टकटकनामलाकुटिकैः कदर्थिता:-क्लेशिताः, सकृत-एकवारम् , दृष्ट-दृष्टिगोचरीकृतम् , कटक-सेना यैस्तादृशाः, ग्रामलाकुटिका:-प्रामवासिदण्डिजना यैस्तादृशैः, करेणुकाधिरूढं हस्तिनीमारूढम् , क्षुद्रगणिकागणमपि साधारणवेश्यावृन्दमपि, अन्तःपुरम् अन्तःपुराङ्गनागणम्, इति चिन्तयद्भिः मन्यमानैः, पुनः धृतोष्णवारणं गृहीतच्छत्रम् , चारणमपि भृत्यमपि, महाराजपुत्र इति महाराजकुमार इति, चिन्तयद्भिः, पुनः कनकनिष्कावृतकन्धरं कनकस्य-सुवर्णस्य, निष्केण-अष्टोत्तरशतेन, आवृता-व्याप्ता, कन्धरा-प्रीवा यस्य तादृशम् , वणिजमपि आपणिकमपि, राजप्रसादचिन्तकः राजप्रीतिप्रार्थी, इति चिन्तयद्भिः, पुनः पृष्टैरपि कृतप्रश्नैरपि, प्रतिवचनम् उत्तरम् , अप्रयच्छद्धिः अप्रददद्भिः, पुनः आहूतैरपि कृताह्वानरपि, अन्यतः अन्यत्र, गच्छद्भिः, पुनः अभिमुखं सम्मुखम् , पश्यतोऽपि अवलोकमानानपि, लोकान् , अङ्गुलीभिः, दर्शयद्भिः संकेतयद्भिः, पुनः चेष्टितं शरीरचेष्टाविशेष शृण्वतामपि श्रुतिगोचरीभूतध्वनिना जानतामपि, अशङ्कितैः तच्छ्वणशङ्कयापि रहितैः, उच्चखनेन उच्चशब्देन, सूचयद्भिः बोधयद्भिः; पुनः विषमावतारसंमर्देषु निनोन्नतस्थला वतरणार्थजनसम्मेलनेषु, स्खलतः विचलतः, पुनः दुदान्तकरभ-वाजि-वृषभोप्नुवनेषु दुदोन्तः-उद्धतो यः करभःहस्तिशिशुः, वाजी-अश्वः, वृषभः-वृषः, तेषाम् , उत्प्लवनेषु-उत्कूदनेषु, पततः, च पुनः, व्यालदन्तिवेगोपसर्पणेषु व्यालदन्तिना-दुष्टहस्तिनाम् , “ज्यालो दुष्टगजे सर्प शठे श्वापद-सिंहयोः" इति हैमः, वेगेन-स्वरया, यद् उपसर्पण-समीपागमनं तेषु, पलायमानान् भयादिना स्थानत्यागेनान्यस्थानं गच्छतो जनान् , अवलोक्य अवलोक्य दृष्ट्वा दृष्ट्वा, समकालकृतकलकलैः समकालं-एककालम् , कृतः कलकल:-कोलाहलो यैस्तादृशैः; पुनः सतालशब्दं प्रसृतहस्तध्वनिपूर्वकम् , उच्चैस्तराम् अत्युच्चैः, हसद्भिः हासं कुर्वद्भिः [ल]; कैश्चित् कैरपि जनैः, मार्गनिश्चल निहितदृष्टिभिः भार्गे-पथि, निश्चलं-निःस्पन्दं यथा स्यात् तथा, निहिते-निवेशिते, दृष्टी लोचने यैस्तादृशैः, पुनः पश्चात् पृष्ठदेशतः, एष्यताम् आगमिष्यताम् , दिगन्तविख्यातयशसाम् आदिगन्तप्रसिद्धयशस्कानाम् , उर्वीभृतां नृपाणाम् , कुमाराणां राजपुत्राणाम् , राजपत्नीनां राजीनाम् , प्रधानगणिकानां मुख्यवेश्यानाम् , च पुनः, पट्टहस्तिनां प्रधानगजानाम् ; दर्शनाशया दर्शनाभिलाषेण, क्षुत्-पिपासापरिगतैः बुभुक्षा-पिपासाव्याप्तैः, अत एव ऊर्वशोषं शुष्यद्भिः ऊर्ध्व कण्ठताल्वादिप्रदेशावच्छेदेन शोषणमनुभवद्भिः; पुनः कैश्चित् कैरपि, पृष्ठसङ्गिस्वैरिफामरीपीवरस्तनस्पर्शलुब्धैः
Loading... Page Navigation 1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190