________________ ..28 ठाणंगसुत्तं (मूलम्) ति वा 20, जाव वेमाणिया ति वा वेमाणियावासा ति वा 43, कप्पा ति वा कप्पविमाणावासा ति वा 44, वासा ति वा वासधरपव्वता ति वा 45, कूडा ति वा कूडागारा ति वा 46, विजया ति वा रायहाणी ति वा 47, जीवा ति या अजीवा ति या पवुच्चति / छाया ति वा आतवा ति वा 1, दोसिणा ति वा अंधगारा ति वा 2, वा 4, अवलिंबा ति वा सणिप्पवाता ति वा 5, जीवा ति या अजीवा ति 107. दुविहे बंधे पन्नत्ते, तंजहा-पेजबंधे चेव दोसबंधे चेव / जीवा णं दोहिं ठाणेहिं पावं कम्मं बंधंति, तंजहा-रागेण चेव दोसेण चेव / जीवा णं दोहिं ठाणेहिं पावं कम्मं उदीरेंति, तंजहा-अब्भोवगमिताते चेव वेतणाते, उवक्कमिताते चेव वेयणाते / एवं वेदेति, एवं णिज्जरेंति अब्भोवगमिताते चेव वेयणाते, उवक्कमिताते चेव वेयणाते / 108. दोहिं ठाणेहिं आता सरीरं फुसित्ताणं णिजाति, तंजहा-देसेण वि आता सरीरं फुसित्ताणं णिज्जाति, सव्वेण वि आया सरीरं फुसित्ताणं णिज्जाति, एवं फुरित्ताणं, एवं फुडित्ताणं, एवं संवदृतित्ताणं, एवं निव्वदृतित्ताणं / 109. दोहिं ठाणेहिं आता केवलिपन्नत्तं धम्मं लभेजा सवणताते, तंजहा-खतेण चेव उवसमेण चेव, एवं जाव मणपजवनाणं उप्पाडेजा, तंजहा-खतेण चेव उवसमेण चेव / 110. दुविहे अद्धोवमिए पन्नत्ते, तंजहा-पलिओवमे चेव सागरोवमे चेव / से किं तं पलिओवमे ? पलिओवमेजं जोयणवित्थिन्नं, पल्लं एगाहियप्परूढाणं / / होज निरंतिरणिचित्तं, भरितं बालग्गकोडीणं // 4 // वाससते वाससते, एक्वेक्के अवहडंमि जो कालो / सो कालो बोद्धव्वो, उवमा एगस्स पल्लस्स. // 5 //