Book Title: Thanangsuttam Mulam
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 33
________________ . ठाणंगसुत्तं (मूलम्) 132. तिविहे जोगे पन्नत्ते, तंजहा-मणजोगे, वतिजोगे, कायजोगे। एवं णेरइयाईणं विगलिंदियवजाणं जाव वेमाणियाणं / तिविहे पओगे पन्नत्ते, तंजहा-मणपओगे, वतिपओगे, कायपओगे / जहा. जोगो विगलिंदियवज्जाणं तथा पओगो वि / तिविहे करणे पन्नत्ते, तंजहा-मणकरणे, वतिकरणे, कायकरणे / एवं.. विगलिंदियवजं जाव वेमाणियाणं / तिविहे करणे पन्नत्ते, तंजहा-आरंभकरणे, संरंभकरणे, समारंभकरणे / निरंतरं जाव वेमाणियाणं / 133. तिहिं ठाणेहिं जीवा अप्पाउयत्ताए कम्मं पगरेंति, तंजहा-पाणे अतिवातित्ता भवति, मुसं वतित्ता भवति, तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असण-पाण-खाइम-साइमेणं पडिलाभेत्ता भवति, इच्चेतेहिं तिहिं ठाणेहिं जीवा अप्पउयत्ताए कम्मं पगरेंति / तिहिं ठाणेहिं जीवा दीहाउयत्ताए कम्मं पगरेंति, तंजहा-णो पाणे अतिवातित्ता भवति, णो मुसं वतित्ता भवति, तधारूवं समणं वा माहणं वा फासुतेसणिजेणं असण-पाण-खाइम-साइमेणं पडिलाभेत्ता भवति, इच्चेतेहिं तिहिं ठाणेहिं जीवा दीहाउयत्ताए कम्मं पगरेंति / __तिहिं ठाणेहिं जीवा असुभदीहाउयत्ताए कम्मं पगरेंति, तंजहा-पाणे : अतिवातित्ता भवति, मुसं वतित्ता भवति, तहारूवं समणं वा माहणं वा हीलित्ता प्रिंदित्ता खिंसित्ता गरहित्ता अवमाणित्ता अन्नयरेणं अमणुण्णेणं अपीतिकारतेणं असण-पाण-खाइम-साइमेणं पडिलाभित्ता भवति, इच्चेतेहिं तिहिं ठाणेहिं जीवा असुभदीहाउअत्ताए कम्मं पगरेंति / __ तिहिं ठाणेहिं जीवा सुभदीहाउअत्ताए कम्मं पगरेंति, तंजहा-णो पाणे अतिवातित्ता भवति, णो मुसं वदित्ता भवइ, तहारूवं समणं वा माहणं वा वंदित्ता नमंसित्ता सक्कारेत्ता सम्माणेत्ता कल्लाणं मंगलं देवतं चेतितं पज्जुवासेत्ता मणुण्णेणं पीतिकारएणं असण-पाण-खाइम-साइमेणं पडिलाभेत्ता भवति, इच्चेतेहिं तिहिं ठाणेहिं जीवा सुभदीहाउयत्ताए कम पगरेंति / 134. ततो गुत्तीतो पन्नत्ताओ, तंजहा-मणुगुत्ती, वतिगुत्ती, कायगुत्ती / संजतमणुस्साणं ततो गुत्तीओ पण्णत्ताओ, तंजहा-मणगुत्ती, वइगुत्ती,

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40