Book Title: Thanangsuttam Mulam
Author(s):
Publisher:
View full book text
________________ ठाणंगसुत्तं (मूलम्) तिहिं ठाणेहिं लोगंतिया देवा माणुसं लोगं हव्वमागच्छेज्जा, तंजहा-अरहंतेहिं जायमाणेहिं, अरहंतेहिं पव्वयमाणेहिं, अरहंताणं णाणुप्पयमहिमासु / 143. तिण्हं दुप्पडियारं समणाउसो, तंजहा-अम्मापिउणो, भट्टिस्स, धम्मायरियस्स। (1) संपातो वि य णं केति पुरिसे अम्मापियरं सयपागसहस्सपागेहिं तेल्लेहिं अब्भंगेत्ता सुरभिणा गंधट्टएणं उव्वट्टित्ता तिहिं उदगेहिं मजावित्ता सव्वालंकारविभूसियं करेत्ता मणुण्णं थालीपागसुद्धं अट्ठारसवंजणाउलं भोयणं भोयावेत्ता जावजीवं पिट्ठिवडेंसियाए परिवहेजा, तेणावि तस्स अम्मापिउस्स दुप्पडियारं भवइ / अहे णं से तं अम्मापियरं केवलिपण्णत्ते धम्मे आघवइत्ता पन्नवइत्ता परूवइत्ता ठावइत्ता भवति तेणामेव तस्स अम्मापिउस्स सुप्पडितारं भवति समणाउसो ! . (2) केति महच्चे दरिदं समुक्कसेजा, तते णं से दरिद्दे समुक्किट्टे समाणे पच्छा पुरं च णं विउलभोगसमितिसमन्नागते यावि विहरेज्जा, तते णं से महच्चे अन्नदा कयाइ दरिद्दीहूते समाणे तस्स दरिद्दस्स अंतिए हव्वमागच्छेज्जा, तते णं से दरिद्दे तस्स भट्टिस्स सव्वस्समवि दलयमाणे तेणावि तस्स दुप्पडियारं भवति / अहे णं से तं भट्टि केवलिपण्णत्ते धम्मे आघवइत्ता पनवइत्ता परूवइत्ता ठावइत्ता भवति तेणामेव तस्स भट्टिस्स सुप्पडियारं भवति / (3) केति तहारूवस्स समणस्स वा माहणस्स वा अंतियं एगमवि आरियं धम्मियं * सुवयणं सोच्चा निस्सम्म कालमासे कालं किच्चा अन्नयरेसु देवलोगेसु देवत्ताए उववन्ने, तते, णं से देवे तं धम्मायरियं दुब्भिक्खातो वा देसातो सुभिक्खं देसं साहरेजा, कंतारातो वा णिक्कंतारं करेजा, दीहकालिएणं वा रोगातंकेण अभिभूतं समाणं विमोएजा, तेणावि तस्स धम्मायरियस्स दुप्पडियारं भवति / अधे णं से त धम्मायरियं केवलिपण्णत्ताओ धम्मातो भट्ट समाणं भुजो वि केवलिपण्णत्ते धम्मे आघवतित्ता जाव ठावतित्ता भवति तेणामेव तस्स धम्मायरियस्स सुप्पडियारं भवति / 144. तिहिं ठाणेहिं संपन्ने अणगारे अणादीयं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं वीतीवतेजा, तंजहा-अणिदाणयाए दिष्टिसंपन्नयाए जोगवाहियाए / 145. तिविहा ओसप्पिणी पन्नत्ता, तंजहा-उक्कस्सा मज्झिमा जहन्ना 1, एवं छाप्प

Page Navigation
1 ... 35 36 37 38 39 40