Book Title: Thanangsuttam Mulam
Author(s):
Publisher:
View full book text
________________ 38 ठाणंगसुत्तं (मूलम्) समाओ भाणियव्वाओ जाव दूसमदूसमा 7 / तिविहा उस्सप्पिणी पन्नत्ता, तंजहा-उक्कस्सा मज्झिमा जहन्ना 8, एवं छप्पि समाओ भाणियव्वाओ जाव सुसमसुसमा 14 / 146. तिहिं ठाणेहिं अच्छिन्ने पोग्गले चलेजा, तंजहा-आहारज्जमाणे वा पोग्गले चलेज्जा, विकुव्वमाणे वा पोग्गले चलेजा, ठाणातो वा ठाणं संकामिजमाणे पोग्गले चलेजा 1 // तिविधे उवधी पन्नत्ते, तंजहा-कम्मोवही सरीरोवही बाहिरभंडमत्तोक्ही / एवं असुरकुमाराणं भाणियव्वं, एवं एगिंदियनेरइयव्रजं जाव वेमाणियाणं 2 // अहवा तिविधे उवधी पन्नत्ते, तंजहा-सचित्ते अचित्ते मीसए। एवं णेरइयाणं निरंतरं जाव वेमाणियाणं 3 // तिविधे परिग्गहे पन्नत्ते, तंजहा-कम्मपरिग्गहे सरीरपरिग्गहे बाहिरभंडमत्तपरिग्गहे / एवं असुरकुमाराणं, एवं एगिंदियनेरतियवजं जाव वेमाणियाणं 4 / ____ अहवा तिविहे परिग्गहे पन्नत्ते, तंजहा-सचित्ते अचित्ते मीसए / एवं नेरतियाणं निरंतरं जाव वेमाणियाणं 5 / 147. तिविहे पणिधाणे पन्नत्ते, तंजहा-मणपणिहाणे वइपणिहाणे कायपणिहाणे। एवं पंचेंदियाणं जाव वेमाणियाणं / तिविधे सुप्पणिधाणे पन्नत्ते, तंजहा-मणसुप्पणिहाणे वइसुप्पणिहाणे कायसुप्पणिहाणे / संजतमणुस्साणं तिविधे सुप्पणिहाणे पन्नत्ते, तंजहामणसुप्पणिहाणे वइसुप्पणिहाणे कायसुप्पणिहाणे / तिविधे दुप्पणिहाणे पन्नत्ते, तंजहा-मणदुप्पणिहाणे वइदुप्पणिहाणे / कायदुप्पणिहाणे / एवं पंचेंदियाणं जाव वेमाणियाणं / 148. तिविधा जोणी पन्नत्ता, तंजहा-सीता उसिणा सीओसिणा / एवं एगिंदियाणं विगलिंदियाणं तेउकाइयवजाणं संमुच्छिमपंचेंदियतिरिक्खजोणियाणं संमुच्छिममणुस्साण य / तिविहा जोणी पन्नत्ता, तंजहा-सचित्ता अचित्ता मीसिता / एवं एगेंदियाणं विगलिंदियाणं संमुच्छिमपंचेंदियतिरिक्खजोणियाणं संमुच्छिममणुस्साण य /

Page Navigation
1 ... 36 37 38 39 40