Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 07 08 Author(s): Vijaysushilsuri Publisher: Sushil Sahitya Prakashan Samiti View full book textPage 3
________________ श्रीनेमि-लावण्य-वक्ष-सुशील-ग्रन्थमालारत्न १०६ वाँ , पूर्वधर-परमर्षि-सुप्रसिद्धश्रीउमास्वातिवाचकप्रवरेण विरचितम् + श्रीतत्त्वार्थाधिगमसूत्रम् ॥ [ सप्तमोऽध्यायः+अष्टमोऽध्यायः ] - तस्योपरि - शासनसम्राट् - सूरिचक्रचक्रवत्ति - तपोगच्छाधिपति - महाप्रभावशालिश्रीकदम्बगिरिप्रमुखानेकतीर्थोद्धारक - परमपूज्याचार्यमहाराजाधिराज - श्रीमद्विजय3 नेमिसूरीश्वराणां दिव्यपट्टालंकार - साहित्यसम्राट् - व्याकरणवाचस्पति - शास्त्रविशारद - कविरत्न - सप्ताधिकशतलक्षश्लोकप्रमाणनूतनसंस्कृतसाहित्यसर्जक - परमपूज्याचार्यप्रवर - श्रीमद्विजयलावण्यसूरीश्वराणां प्रधानपट्टधर - संयमसम्राटशास्त्रविशारद - कविदिवाकर-व्याकरणरत्न - परमपूज्याचार्यवर्य - श्रीमद्विजयदक्षसूरीश्वराणां सुप्रसिद्धपट्टधर-शास्त्रविशारद-साहित्यरत्न-कविभूषणेतिपदसमलङ्कृतेन है ___ प्राचार्यश्रीमद्विजयसुशीलसूरिणा - विरचिता - 'सुबोधिका टोका' एवं तस्य सरलहिन्दीभाषायां विवेचनामृतम् ___... प्रकाशक * श्री सुशील साहित्य-प्रकाशन समितिः C/ संघवी श्री गुणदयालचन्द भण्डारी राइकाबाग, मु. जोधपुर (राजस्थान) NPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 268