________________
श्रीनेमि-लावण्य-वक्ष-सुशील-ग्रन्थमालारत्न १०६ वाँ ,
पूर्वधर-परमर्षि-सुप्रसिद्धश्रीउमास्वातिवाचकप्रवरेण
विरचितम् + श्रीतत्त्वार्थाधिगमसूत्रम् ॥
[ सप्तमोऽध्यायः+अष्टमोऽध्यायः ]
- तस्योपरि - शासनसम्राट् - सूरिचक्रचक्रवत्ति - तपोगच्छाधिपति - महाप्रभावशालिश्रीकदम्बगिरिप्रमुखानेकतीर्थोद्धारक - परमपूज्याचार्यमहाराजाधिराज - श्रीमद्विजय3 नेमिसूरीश्वराणां दिव्यपट्टालंकार - साहित्यसम्राट् - व्याकरणवाचस्पति - शास्त्रविशारद - कविरत्न - सप्ताधिकशतलक्षश्लोकप्रमाणनूतनसंस्कृतसाहित्यसर्जक - परमपूज्याचार्यप्रवर - श्रीमद्विजयलावण्यसूरीश्वराणां प्रधानपट्टधर - संयमसम्राटशास्त्रविशारद - कविदिवाकर-व्याकरणरत्न - परमपूज्याचार्यवर्य - श्रीमद्विजयदक्षसूरीश्वराणां सुप्रसिद्धपट्टधर-शास्त्रविशारद-साहित्यरत्न-कविभूषणेतिपदसमलङ्कृतेन है
___ प्राचार्यश्रीमद्विजयसुशीलसूरिणा
- विरचिता - 'सुबोधिका टोका' एवं तस्य सरलहिन्दीभाषायां विवेचनामृतम्
___... प्रकाशक * श्री सुशील साहित्य-प्रकाशन समितिः C/ संघवी श्री गुणदयालचन्द भण्डारी
राइकाबाग, मु. जोधपुर (राजस्थान)
N