Book Title: Tattvartha Sutra Mool
Author(s): Umaswati, Umaswami, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 4
________________ परं परं सूक्ष्म म्।। प्रदेशतोऽसंख्येयगुणंप्राक् तैजसात्।। अनन्तगुणे परे।। अप्रतीघाते।। अनादिसंबन्धे च।। सर्वस्य।। तदादीनि भाज्यानियुगपदेकस्मिन्ना चतुर्व्यः।। निरूपभोगमन्त्यम्।। गर्भसमबछैनजमाद्यम्।। औपपादिकं वैग्रियिकम्।। लब्धिप्रत्ययं च।। तैजसमपि।। शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसंयतस्यैव।। वानकसंमूर्छिनो नपुंसकानि।। न देवाः ।। शेषस्त्रवेदाः।। औपपादिक चरमोत्तमदेहाऽसंख्येय वर्षायुषोनवर्त्यायुषः।। ___इति द्वितीयोऽध्यायः।। रत्नशर्कराबालुकापंक धूमतमोमहातमः प्रभा भूमयो घनाम्बुवाताकाश प्रतिष्ठाः सप्ताधोऽधः।। तासु त्रिंशत्पंचविंशति पंचदशदशत्रिपंचोनैकनरकशतसहस्राणि पंच चैव यथाक्रमम्।। नारका नित्याशुभतरलेश्यापरिणाम देहवेदनाविक्रियाः।। परस्परोदीरितदुःखाः।। संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः।। तेष्वेकत्रि सप्त दशसप्तदशत्दवा विंशति त्रयस्त्रिंशत्सागरोपमासत्त्वानां परा स्थितः।।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15