Book Title: Tattvartha Sutra Mool Author(s): Umaswati, Umaswami, Publisher: ZZZ Unknown View full book textPage 4
________________ परं परं सूक्ष्म म्।। प्रदेशतोऽसंख्येयगुणंप्राक् तैजसात्।। अनन्तगुणे परे।। अप्रतीघाते।। अनादिसंबन्धे च।। सर्वस्य।। तदादीनि भाज्यानियुगपदेकस्मिन्ना चतुर्व्यः।। निरूपभोगमन्त्यम्।। गर्भसमबछैनजमाद्यम्।। औपपादिकं वैग्रियिकम्।। लब्धिप्रत्ययं च।। तैजसमपि।। शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसंयतस्यैव।। वानकसंमूर्छिनो नपुंसकानि।। न देवाः ।। शेषस्त्रवेदाः।। औपपादिक चरमोत्तमदेहाऽसंख्येय वर्षायुषोनवर्त्यायुषः।। ___इति द्वितीयोऽध्यायः।। रत्नशर्कराबालुकापंक धूमतमोमहातमः प्रभा भूमयो घनाम्बुवाताकाश प्रतिष्ठाः सप्ताधोऽधः।। तासु त्रिंशत्पंचविंशति पंचदशदशत्रिपंचोनैकनरकशतसहस्राणि पंच चैव यथाक्रमम्।। नारका नित्याशुभतरलेश्यापरिणाम देहवेदनाविक्रियाः।। परस्परोदीरितदुःखाः।। संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः।। तेष्वेकत्रि सप्त दशसप्तदशत्दवा विंशति त्रयस्त्रिंशत्सागरोपमासत्त्वानां परा स्थितः।।Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15