Book Title: Tattvartha Sutra Mool Author(s): Umaswati, Umaswami, Publisher: ZZZ Unknown View full book textPage 6
________________ पुष्कारर्धे च।। प्राङ्मानुषोत्तरान्मनुष्याः।। आर्या म्लेच्छाश्च।। भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः।। नृस्थितीपरावरे त्रिपल्योपमान्तर्मुहूर्त।। तिर्यग्योनिजानां च।। इति तृतीयोऽध्यायः।। देवाश्चतुर्णिकायाः।। आदितस्त्रिषु पीतानत्लेश्याः।। दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः।। इन्द्रसामानिक त्रायस्त्रिशपारिषदात्मरक्ष लोकपालीनाक प्रकीर्ण काभियोग्य किल्बिषि काश्चैकशः।। बायस्त्रिंशलोकपालवा व्यन्तरज्योतिष्काः।। पूर्वयोवीन्द्रा।। कायप्रवीचाराः।। शेषाः स्पर्शरूपशब्दमनः प्रवचाराः।। परेऽप्रवचीराः।। भवनवासिनोऽसुरनाविदयुत्सुपर्णाग्निवातस्तनितोद धिद्वीपदिक्कुमाराः।। व्यन्तराः किन्नरकिंपुरुष महोरग गन्धर्वयक्षराक्षसभूतपिशाचाः।। ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतारकाश्च।। मेरुप्रदिक्षिणा नित्यगतयो नृलोके।। तत्कृतः कालविभागः।। बहिरवस्थिताः।। वैमानिकाः।। कल्पोपपन्नाः कल्पाताताश्च।।Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15