Book Title: Tattvartha Sutra Mool
Author(s): Umaswati, Umaswami, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 13
________________ अपरा द्वादश मुहूर्ता वेदनीयस्य।। नामगौत्रयोरष्टौ।। शेषाणामन्तर्मुहर्ताः।। विपाकोऽनुभवः।। स यथानाम।। ततश्च निर्जरा।। नामप्रत्ययाः सर्वतो योग विशेषात्सूक्ष्मैकक्षेत्रावगाह स्थिताः सर्वात्म प्रदेशोष्वनन्तान्त प्रदेशाः।। सद्वेयशुभायुर्नामगोत्राणि पुण्यम्।। अतोऽन्यत्पापम्।। इत्यष्टमोऽध्यायः।। आस्रवनिरोधः संवरः।। स गुप्ति समिति धर्मानुप्रेक्षापरीषहजयचारित्रैः।। तपसा निर्जरा च।। सम्यग्योग निग्रहो गुप्तिः।। ईर्याभाषैषणा दान निक्षेपोत्सर्गा समितयः।। उत्तमक्षमामार्दवार्जवसत्य शौचसंयम तपस्त्यागा किञ्चन्य ब्रह्मचर्याणि धर्मः।। अनित्याशरण संसारैकत्वान्यत्वाशुच्यास्रवसंवर निर्जरा लोकबोधि दुर्लभ धर्मस्वाख्यातत्त्वानुचिन्तनमनुप्रेक्षाः।। मार्गाच्यवननिर्जरार्थ परिषोढव्याः परीषहाः।। क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्री चयनिषदयाशय्या क्रोध वधयाचनालाभ रोग तुणस्पर्श मल सत्कार पुरस्कार प्रज्ञानां दर्शनानि।। सूक्ष्मसांपरायछद्मस्थवीतरागयोश्चतुर्दश। एकादश जिने।। बादरसांपराये सर्वे।। ज्ञानवरणे प्रज्ञाज्ञाने।।

Loading...

Page Navigation
1 ... 11 12 13 14 15