Book Title: Tattvartha Sutra Mool
Author(s): Umaswati, Umaswami,
Publisher: ZZZ Unknown
View full book text
________________
सचित्तनिक्षेपा पिधानपरव्य पदेशमात्सर्यकालातिक्रमाः ।।
जीवितमरणासंसमित्रानुराग सुखानुबन्ध निदानानि ।। अनुग्रहार्थ स्यस्यातिसर्गो दानम्।।
विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः ।।
मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः ।।
सकषायत्वाज्जीवः कर्मणोयोग्यान् पुद्गनानादत्ते स बन्धः ।।
प्रकृतिस्थित्यनुभवप्रदेशास्तद्विधयः।।
आयो ज्ञान दर्शनावरणवेदनीय मोहनीयायुर्नामगोत्रान्तरायाः ।। पञ्चनवद्व्यष्टाविंशति चतुद्द्विचत्वारिंशद्द्विपञ्च भेदा यथाक्रमम्।।
मतिश्रुतावधिमनः पर्ययकेवलानाम्।।
चक्षुरचक्षुर वधिकेवलानां निद्रा निद्रा निद्रापचला प्रचलास्त्यनगृद्धयश्च ।। सदसवेद्ये ।।
दर्शनचारित्रमोहनीया कषाय कषाय बेदनीयाख्या स्त्रिद्विनवषोडशभेदाः सम्यक्त्व मिथ्यात्वतदुभयान्य कषायकषाय हास्य रत्यरतिशोक भय जुगुप्सास्त्रीपुन्नपुंसका अनन्तानुबन्ध्य प्रत्याख्यान प्रत्याख्यान संज्वलन विकल्पाश्चैकशः क्रोधमान माया लोभाः ।।
नारकतैर्यग्योनमानुदैवानि ।।
गतिजातिशरीराङ्गोपाङ्गनिर्माण बन्धसंघात संस्थानसंहनन स्पर्श रस गन्ध वर्णनुपूर्व्यागुरुलघूपघातपरघातातपोद्योतोच्छवास निहायोगतयः प्रत्येकशरोत्रस सुभगसुस्वरशुभसूक्ष्मपर्याप्ति स्थिरादेय यशः कीर्तिसेतराणितीर्थकरत्वं च ।।
उच्चैनींचैश्च ।।
दानलाभोगोपभोगवीर्याणाम् ।।
आदितस्तिसृणामन्रायस्य च त्रिंशत्सागरोपमकोटी कोटयः परा स्थितः ।।
सप्ततिरमोहनीयस्य ।।
विंशतिर्नामगोत्रयोः ।।
त्रयस्त्रिशत्सागरोपमाण्यायुषः।।

Page Navigation
1 ... 10 11 12 13 14 15