Book Title: Tattvartha Sutra Mool
Author(s): Umaswati, Umaswami, 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 14
________________ दर्शनमोहान्तराययोरदर्शनालाभौ।। चारित्रमोह नाग्यानरतिस्त्रि निषद्याक्रोशयाननासत्कार पुरस्काराः।। वेदनीये शेषाः।। एकादयो भाज्या युगपदेकस्मिन्नै कोनविंशतेः।। सामायिकच्छेदोपस्थापना परिहार विशुद्धिसूक्ष्म सांपराय यथाख्यातमितिचारित्रम्।। अनशानावमोदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तसय्यासनकायक्लेशा बाह्य तपः।। प्रायश्चिविनय वैया वृत्त्यस्वाध्याय व्युत्सर्गध्यानान्युत्तरम्।। नवचतुर्दश पञ्चविभेदा यथाक्रमं प्रागध्यानात्।। आलोचनप्रतिक्रमणतदुभय विवेक व्युतसर्गत पश्छेदपरिहारोपस्थापनाः।। ज्ञानदर्शन चारित्रोपचाराः।। आचार्योपाध्याय तपस्विशैक्ष ग्लानगण कुल संघ साधु मनोज्ञानाम्।। वाचनापृच्छानानुप्रेक्षाऽऽम्नायधर्मोपदेशाः।। बाह्याभ्यन्तरोपध्योः।। उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानमान्तर्मुहूर्तात्।। आर्तरौद्रधर्म्यशुक्लानि। परे मोक्षहेतू।। आर्तममनोजस्य साप्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः।। विपरीतं मनोज्ञस्य।। वेदनायाश्च।। निदानं च। तदविरतदेशविरतप्रमत्तसंयतानाम्।। हिंसानतस्तेय विषय संरक्षणेभ्यो रोद्रमविरतदेशविरतयोः।। आज्ञापायविपाकसंस्थानविचयाय धर्म्यम्।। शुक्ले चाये पूर्वविदः।। परे केवलिनः।।

Loading...

Page Navigation
1 ... 12 13 14 15