________________
परं परं सूक्ष्म म्।। प्रदेशतोऽसंख्येयगुणंप्राक् तैजसात्।। अनन्तगुणे परे।। अप्रतीघाते।।
अनादिसंबन्धे च।।
सर्वस्य।। तदादीनि भाज्यानियुगपदेकस्मिन्ना चतुर्व्यः।। निरूपभोगमन्त्यम्।। गर्भसमबछैनजमाद्यम्।। औपपादिकं वैग्रियिकम्।।
लब्धिप्रत्ययं च।।
तैजसमपि।। शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसंयतस्यैव।। वानकसंमूर्छिनो नपुंसकानि।। न देवाः ।।
शेषस्त्रवेदाः।।
औपपादिक चरमोत्तमदेहाऽसंख्येय वर्षायुषोनवर्त्यायुषः।।
___इति द्वितीयोऽध्यायः।। रत्नशर्कराबालुकापंक धूमतमोमहातमः प्रभा भूमयो घनाम्बुवाताकाश प्रतिष्ठाः सप्ताधोऽधः।। तासु त्रिंशत्पंचविंशति पंचदशदशत्रिपंचोनैकनरकशतसहस्राणि पंच चैव यथाक्रमम्।। नारका नित्याशुभतरलेश्यापरिणाम देहवेदनाविक्रियाः।। परस्परोदीरितदुःखाः।। संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः।। तेष्वेकत्रि सप्त दशसप्तदशत्दवा विंशति त्रयस्त्रिंशत्सागरोपमासत्त्वानां परा स्थितः।।