Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१] // 2 // 11-12 नुक्रमः क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः | क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः जिनस्य वाग्योगः, स्वाभाविकप्राकृत च तृतीये, गृहस्थोपमा चतुर्थे / - 30-32 21-22 भाषया कृतिश्च गणीनाम्। - 17-19 2 1.1.15 बन्धनबोधत्रोटनोपदेशः 1.1.8 सूत्रकृतनिरुक्त्यन्तरम् / 2012 बन्धप्रश्नश्च। 1.1.9 बहूनामर्थानां सूचनात् सूत्रता।- 21 13 1.1.16 सच्चित्तादीनां परिग्रहो बन्धः। 2 1.1.10 श्रुतस्कन्धादिपरिमाणम्। - 1.1.17 आरभ्यममत्वे बन्धः। 3-4 1.1.11 गाथायाः (4) षोडशकस्य (6) 1.1.18 वित्ताद्यत्राणम् / श्रुतस्य (4) स्कन्धस्य 1.1.19 परेषां कामासक्तत्वम्। 6 (4) च निक्षेपाः। - 23 14 1.1.20 भूतेभ्यः उत्पादः, तन्नाशे 1.12 आद्यश्रुतस्कन्धाध्ययनार्था नाशश्च। 7-8 7-8 - 27 धिकाराः (उपक्रमादीनि) 1.1.21 चैतन्यादिगुणात् अन्येन्द्रियआनुपूर्वी च। 24-28 15-19 | ज्ञानात्मसिद्धिः। 1.1.13 समयनिक्षेपाः (12) / - 29 19 1.1.22 पृथ्वीस्तूपवत् एकोऽपि नानाविधः 1.1.14 उद्देशार्थाधिकाराः / पञ्चभूतै (1) तन्न स्वकृतवेदनात्। 9-10 35-36 कात्म (२)तज्जीवतच्छरीरा 1.1.23 न सत्त्वा औपपातिकाः, न (३)ऽकारका (४)त्मषष्ठा (५)ऽऽफलवादिनः पुण्यादि च, आत्मनोऽकारकत्वं च, तेषां (६)आद्ये, नियत्य (१)ज्ञानिक (२)ज्ञान लोकाभावः परमनरकश्च / 11-14 - 37-40 (३)कर्माश्रयाः (४)द्वितीये, 1.1.24 अकृतावेदनात् कृतनाशाद् आधाकर्मकृतवादिनी यमनियमाद्यभावाच्च तन्न,
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 520