Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ क्रमः पृष्ठः श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 3 // कृतास्या विषयानुक्रमः 557 2.860 562 विषयः सू० गा० नियुक्तिः पृष्ठः / क्रमः विषयः सू० गा० नियुक्तिः हिंसायाः परिग्रहात् साम्परायिकात् संयमस्थानेन चाधिकारः (ईर्यापथिक्याऽपि), औद्देशिकादेच, परकृतादिभोजी, क्रियाभिः प्रवादिपरीक्षा। - 165-168 उपस्थितादिभ्यो धर्मकथको नान्यत्र 2.0.2 धर्माधर्मावुपशान्तानुपशान्ती, अर्थदण्डादीनि कर्मनिर्जरायाः, श्रोतुः धर्मः त्रयोदश क्रियास्थानानि (वेदनाऽनुसमुत्थानादि। 15(650) - 544-546 भवचतुर्भङ्गी)। 16(651) - 12 जिनोपदेशेन सिद्धिरित्यधिकारः, 2.0.3 आत्मज्ञात्यादिचक्रिण्यपि महाजननेतेति अधिकारः, हेतोरर्थदण्डः। 17(652) - भारितकर्मणामपि जिनोपदेशात्तद्धवेन 2.0.4 र्चाऽजिनाद्यन्तरेण हिंसाभयपुत्रपोषणामोक्षः, दुर्लया वापी पाच द्यन्तरेण श्रमण ब्रह्मणवर्त्तनामन्तरेण त्रसस्थावरविद्यादिभिरपि, जिनविद्यया घातोऽनर्थदण्डः। 18(653) सिद्धिः पुण्डरीकाणाम्। - 158-164 555 2.0.5 हिंसासंभावनया वधो हिंसादण्डः, // द्वितीयं क्रिया- सूत्रम् 16-42 मृगवधादिसङ्कल्पे तित्तिरादिवधोऽस्थानाध्ययनम्॥ (651-677) 165-168557-627 कस्माद्दण्डः, ग्रामघातादौअस्तेनवधे बन्धमोक्षमार्गाभ्यामधिकारः, दृष्टिविपर्यासदण्डः,आत्मादिहेतोप॑षावादे मृषाप्रत्ययः, अदत्तादाने च तत्प्रत्ययः, द्रव्ये एजना क्रिया, भावे प्रयोगोपायकरणीयसमुदानेयापथ स्वयमेव हीनदीनत्वादिना क्रोधादावध्यात्मसम्यक्त्व-सम्यग्मिथ्यात्वमिथ्यात्वाख्याः प्रत्ययः, जात्यादि (8) मदेग दिर्मान८, स्थाननिक्षेपाः (15) (सामुदानिक्या प्रत्ययश्वासी, मित्रादिषु महादण्डेन 563 2.0
Loading... Page Navigation 1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 328