Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 2 // क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः / क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः अन्ययूथिकाः पुरुषचतुष्कं- धर्मो भिक्षुः, 1.0.8 चतुर्थः पुरुषो नियतिवादि (नियतिधर्मतीर्थ तीरं- धर्मकथा शब्दः, वादनिरास:) 12(647) - 527-528 निर्वाणमुत्पादः। 8(643) - 504 1.0.9 आर्याद्या नराः, भिक्षायामुपस्थितः, राजस्वरूपं- पर्षत्स्वरूपं अर्वाक् प्रव्रज्याया: सङ्कल्पः, तज्जीवतच्छरीरवादिमतं प्रव्रज्यायां कामभोगानाश्रयणंअसिकोश्यादिदृष्टान्तैः भेदेनानु अत्राणत्वात् अन्यत्वात् मातापित्रादीना पलम्भात्, क्रियादेरनभ्युपगमः, बहिरङ्गत्वंदुःखामोचकत्वात् अत्राणत्वात् निष्क्रान्ताः, श्रमण ब्राह्मणतया अन्यत्वात् हस्तादेरप्यन्यत्वादि, जीवाजीवऽशनादिना स्वमतस्थेभ्यः पूजाऽवाप्तिः, त्रसस्थावरज्ञानम्। 13(648) - 533-535 अर्वाक्प्रव्रज्यायाः सङ्कल्पः, 1.0.10 गृहस्थान्यश्रमणब्रह्मणानां (अनार्यक्षेत्राणि)। 9(644) - 505-508 सारम्भकामपरिग्रहवत्त्वेऽपि पश्चभूतवादी (नास्तिकः) अहं तन्निश्रया ब्रह्मचारी द्वितीयः। 10(645) - 515-516 सोऽन्तकारकः। 14(649) - ईश्वरकारणिकस्तृतीयः, |1.0.11 दण्डादीनां कुट्टनादौ पुरुषाद्यादिको धर्मः गण्डाऽरति असातवत् सर्वकायानाम सातमिति वल्मीकवृक्षपुष्करिणी बुद्दृष्टान्तः, न हन्तव्या इत्यादिः अतीताधर्हतामुपदेशः, द्वादशाङ्गी न सत्या, सत्या,(ईश्वर अक्रियादिगुणे भिक्षुर्देव:सिद्धो वा स्यात्, कर्तृत्वनिरास:)। 11(646) - 521-522 शब्दादेर्विरतः, त्रिविधं त्रिविधेन 541
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 328