Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 11
________________ श्रीसूत्र श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 1 // कृताड़ा विषयानुक्रमः // श्रीसूत्रकृताङ्गसूत्रस्य विषयानुक्रमः॥ द्वितीयश्रुतस्कन्धस्य सूत्राणि-१-६७(६३६-७०२)+६८-८१(७९१-८०४)-८१,सूत्रगाथाः-१-३३(७०३-३५)+१-५५(७३६-९०)-८८, नियुक्ति गाथा:-१४२-२०५(६४) क्रमः विषयः सूगा० नियुक्तिः पृष्ठःः | क्रमः विषयः सूगा० नियुक्तिः पृष्ठः // प्रथम सूत्रम् 1-15 वनस्पतिपुण्डरीकेण श्रमणेन चाधिकारः, पौण्डरीकाध्ययनम् / / (636-650)142-164 489-556 शुभस्य पुण्डरीकता अशुभस्य महच्छब्दनिक्षेपाः (6) कण्डरीकता। - 142-157490-491 अध्ययनशब्दनिक्षेपाः (6) 1.0.2 वापीपुण्डरीकनिरूपणं प्रथमपुरुष: पुण्डरीकशब्दनिक्षेपाः (8) कर्दमे निमनः तं तथा विधं दृष्ट्वा गणनसंस्थाने द्रव्ये एकभविकादिः, आगताः क्रमेण द्वितीय-तृतीयचतुर्थाः प्रवरास्तिर्यगाद्याः, जलचराद्याः, अपि तथैव तथाभूतेषु अर्हदाद्याः, भवनपत्याधाच, अचित्ते तीरस्थभिक्षु- 1-6 कांस्यदूष्याद्याः, देवकुर्वादीनि क्षेत्राणि, शब्देनोत्पतनम् / (636-641) - 495-498 काले प्रवरभवकायस्थितयः, 1.0.3 ज्ञातार्थप्रश्ने कथनोपक्रमः 7(642) - गणनायां रज्जुः, (परिकर्मादिगणितं 1.0.4 लोक:पुष्करणी, कर्म उदकंदशधा), संस्थाने चतुरस्र- भावे कामभोगा: कर्दमाः, जनजानपदाः प्रवरभाववन्तो ज्ञानादिमन्तो मुनयो वा, पुण्डरीकाणि, राजा पद्मवरपुण्डरीकं, 503

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 328