Book Title: Sulabh Charitrani Part 01 Author(s): Vajrasenvijay Publisher: Bhadrankar Prakashan View full book textPage 9
________________ द्वाचनपद्धतिश्च सुकरीभवेदिति हेतोश्च पूज्यपादानाम्प्रेरणया विविधचरित्राणाङ्कथानकादीनाञ्च सञ्चयनपरिमार्जनयोः कार्यम्बहुभिर्मुनिभिः पं. श्री चन्द्रकान्त महोदयेन च जञ्जनितम् । प्रस्तुतपुस्ताकामादौ यत्तन्महापुरुषस्य महासत्याश्च जीवनन्तदनु तदधः टीप्पणीकायां दुर्गमशब्दाः कठीनसमासाश्च दर्शितास्सन्ति, कथानकप्रान्ते च यत्तत्कथानकस्य प्रश्नाः अभ्यासरूपेण समाविष्टास्सन्ति, येषामुत्तराणि अपि विद्यार्थीभिस्संस्कृतगिरि दातुम्प्रयतितव्यम् येन संस्कृतगिरि लेखनोच्चारणयोश्शक्तिः प्रादुर्भवेदिति। पं. राजुभाई संघवी रीसाला जैन पाठशाला डीसा B. K. सज्झायसमो तवो नत्थि भडापुरुषो ३२मावे छ, , स्वाध्याय समानत५ नथी. ॥२५॥ 3 સ્વાધ્યાયથી વૈરાગ્ય પુષ્ટ થાય છે. વૈરાગ્યથી સમતા પુષ્ટ થાય છે. સમતાથી સમાધિ પ્રાપ્ત થાય છે. સમાધિથી સદ્ગતિ પ્રાપ્ત થાય છે. સદ્ગતિથી પરંપરાએ સિદ્ધિ થાય છે. અધ્યાત્મયોગી પંચસપ્રવરશ્રી ભદ્રંકરવિજયજી ગણિવર્ય.Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 246