________________
द्वाचनपद्धतिश्च सुकरीभवेदिति हेतोश्च पूज्यपादानाम्प्रेरणया विविधचरित्राणाङ्कथानकादीनाञ्च सञ्चयनपरिमार्जनयोः कार्यम्बहुभिर्मुनिभिः पं. श्री चन्द्रकान्त महोदयेन च जञ्जनितम् ।
प्रस्तुतपुस्ताकामादौ यत्तन्महापुरुषस्य महासत्याश्च जीवनन्तदनु तदधः टीप्पणीकायां दुर्गमशब्दाः कठीनसमासाश्च दर्शितास्सन्ति, कथानकप्रान्ते च यत्तत्कथानकस्य प्रश्नाः अभ्यासरूपेण समाविष्टास्सन्ति, येषामुत्तराणि अपि विद्यार्थीभिस्संस्कृतगिरि दातुम्प्रयतितव्यम् येन संस्कृतगिरि लेखनोच्चारणयोश्शक्तिः प्रादुर्भवेदिति।
पं. राजुभाई संघवी रीसाला जैन पाठशाला
डीसा B. K.
सज्झायसमो तवो नत्थि
भडापुरुषो ३२मावे छ, , स्वाध्याय समानत५ नथी. ॥२५॥ 3
સ્વાધ્યાયથી વૈરાગ્ય પુષ્ટ થાય છે. વૈરાગ્યથી સમતા પુષ્ટ થાય છે. સમતાથી સમાધિ પ્રાપ્ત થાય છે. સમાધિથી સદ્ગતિ પ્રાપ્ત થાય છે. સદ્ગતિથી પરંપરાએ સિદ્ધિ થાય છે.
અધ્યાત્મયોગી પંચસપ્રવરશ્રી
ભદ્રંકરવિજયજી ગણિવર્ય.