________________
७
प्रस्तुतपुस्तिकायास्सम्पादकाः पूज्यपाद - पंन्यास श्री-वज्रसेनविजयजी गुरुवर्याश्चिरकालेनैतादृश्याः कस्याश्चिदनुपमायाः कृत्याः सृष्टयर्थम् समुत्सुका आसन्नेव । तावत्पुनर्यथा प्रकाशाय घृत-वर्ति विद्युच्छलाकापात्रेषु प्राप्तेषु एतत्कार्यम् सुकरम्भवेत्तथा पूज्यपादानामन्तस्थलस्येयमुरभावनाऽपि योग्यसहायकर्तृभिस्सफलीभवेदिति अज्ञायि ।
धर्मनगरी - पत्तनस्थितबहुश्रुतसम्पन्न - पण्डित श्री चन्द्रकान्त- महोदयस्य सूक्ष्मेक्षिका, श्री डीसा - सङ्घस्यार्थिक-सम्पूर्ण सहायश्चेति प्रेरकालम्बनेन सम्पादकपरमर्षिर्न केवलन्निश्चितः किन्तूत्कण्ठितऽप्यबोभूयत ।
विषयप्रवाहेऽवगाहनम्
अधुना यदा विज्ञानधर्मम्पुरस्कृत्य विकासस्यमिषेण प्रत्यहन्निःसीमम् वाचनम्प्रादुर्भवति तदाध्यात्मिक विकासस्यौजः प्रसारयन्ती पूर्वकालितसत्पुरुषाणाम्प्रोज्ज्वलयशोगीतिर्न केवलं स्मृतिपथे किन्तु चिरञ्जीवकरणस्यैकप्रयत्नरूपेण अध्ययनकक्षेऽग्रगमनकरणलक्ष्यबिन्दुनैव इयङ्कृतिरा- . कृतिरूपेण निर्माप्यते ॥
श्रीप्रसन्नचन्द्रराजर्षिः, श्रीअतिमुक्तकमुनिरित्यादिमुनिप्रवराणां सुभद्राएवन्नर्मदासुन्दरीप्रभृति बह्वीनाम्महासतीनाङ्कथा श्रेणी अस्याम् पुस्तिकायां सङ्गृहीतास्ति ॥
यथा-अनुप्राकृतविज्ञानपाठमालाध्ययनम् एतद्विषये ( प्राकृत विषये ) प्रगत्यर्थम्-बालावबोधार्थञ्च "पाइअविन्नाण कहा " १-२ प्रकाशितास्ति या लघुभिःकथानकैः प्राकृतभाषाया बोधं सुकरङ्कारयति - तथैव संस्कृतभाषाया अपि प्रथमामध्यमयोः प्राथमिकाध्ययनस्य पश्चात्प्राकृतवद् बालावबोधकारिका काऽपि सुकरपुस्तिका साम्प्रतकाले प्रायोऽनुपलब्धा, इति हेतोः प्रथमामध्यमयोरध्ययनपश्चादारम्भे यन्महाकाव्यवाचनण्टीकावाचनञ्च तत्सूर्यप्रकाशे तारकगणना तुल्यमभवत् इति हेतोर्ज्ञानपिपासूनामुत्साहो मूर्तिमान्भवे