Book Title: Suktmuktavali Author(s): Bhupendrasuri Publisher: Bhupendrasuri Jain Sahitya Samiti View full book textPage 6
________________ श्रीमद्विजयभूपेन्द्रसूरीश्वर-गुरुगुणाष्टकम् । runm.mor(इन्द्रवजाछन्दसि)-re.......... दुष्प्राप्यमत्रार्यकूले नरत्वं, संप्राप्य पार्हदृषमिद्धतत्वम् । चन्द्रावदात भुवि सुप्रभातं, भूपेन्द्रसरि सुभजन्तु भव्याः ! ॥१॥ विद्योविता येन धिया धरित्री, पात्रीकृता भूरिजनाः शिवस्य । सपिन्द्रमनन्तको पन्द्रसरि० ॥२॥ क्षान्त्या क्षिति योऽजयदब्धयश्च, गांभीर्यतो येन कृता अनुच्चैः। शान्त्या च सन्तस्तमनल्पबोध, स्पेन्द्रसरि० ॥३॥ यत्कीर्तिमालानिभपाठशाला,-स्तीखीनगर्यादिषु जैनयालाः । संश्रित्य यलोकममिष्टुवन्ति, भूपेन्द्रसरि० ॥ ४ ॥ वाचां बिलासैः सुधियां धियोऽपि, चित्रीकृताः संसदि येन भूरि । सं लोकमान्य नितरां पदान्य, भूपेन्द्रसरि० ॥५॥ जाज्वल्यमाने महसां सुपुले, विद्योतते भव्यजनो यदीये। दंदह्यते वेषिपतलिका तं, भूपेन्द्रसरि० । यं कल्पवाभमुपेत्य भव्याः,श्रेयःफल प्रापुरमन्दमावैः । गेयं सतां परिशिरोमणि तं, भूपेन्द्रसरि ॥७॥ यत्स्थापिताश्चत्यपताकिकास्त, वातेरिता अगुलिसवयेव । आकारयन्तीव जिनं दिशून्, भूपेन्द्रपरि० . प्रभाते पटेदष्टकं यः सुभक्त्या, गुरोः श्रीलभूपेन्द्रसरेच नित्यम् । इहामुत्र कल्याणसौख्यं प्रयाति, विशाल कुलं स्वर्गलोकच नूनम् मुनि कल्याणविजयPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 344