Book Title: Sudarshan Pandit Pratyuttaram Va Bhramshodhak
Author(s): Mangalvijay
Publisher: Hemchand Shah
View full book text
________________
[ १० ]
तदा केवल जैनेषु अहिंसा शुद्धयोगतः । आस्तिक्यं परितिष्ठेत अन्यत्र नाममात्रकम् ॥ ८० ॥ अहिंसादि यमादीनां नान्यत्र सम्भवः खलु । एकान्तनित्यतावादे अनित्यैकान्तवादके ॥ ८१ ॥ भवादृशाश्च विद्वांशः प्रज्ञाशक्तिसमन्विताः । परेषां भ्रांति गर्त्तेषु पातयन्ति कथं नु भो ॥ ८२ ॥ यदि तत्कार्यकर्त्तव्ये पुरुषार्थः प्रयुज्यते । तदा तत्प्रतिकाराय लेखनी चोद्यता मम ॥ ८३ ॥ अतएव च सन्मार्गो गोप्तव्यो न भवादृशैः । परलोकादि मन्तारः आस्तिकाश्च समे मताः ॥ ८४ ॥
श्रुतकेवलित्व पदवी न भवेत्
श्रुतकेवलिता पदवी जैनेषु नैव कीर्त्तिता । । दृष्टिव दस्य पाठेन अपितु श्रुतकेवली ॥ ८५ ॥
तथा तत्पूर्णपाठेन देशना केवली समा । यत्र श्रुतस्य पूर्णत्वं स एव श्रुतकेबली ॥ ८६ ॥ जैनदर्शनज्ञानस्य
शून्यत्वात्कल्पितं तथा ।
नैव युक्ति प्रमाणानां स्वल्पत्वं तत्र विद्यते ॥ ८७ ॥
प्रीतिसंपादकत्वतः ।
अहिंसाधर्म साधने ॥ ८८ ॥
देवमनुष्यजीवानां
इति हेतुर्न वक्तव्यः
१ तत्रैव श्रुतकेवलिता मता ।
२ शुद्धात्म स्वरूप प्रकाशकत्व देतौ तु ताह दोषो नास्त्येव कुतो -
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22