Book Title: Sudarshan Pandit Pratyuttaram Va Bhramshodhak
Author(s): Mangalvijay
Publisher: Hemchand Shah
View full book text
________________
[ १२ ]
अबध्यादिज्ञाननिरूपणे मिथ्यारूपता प्रदश्यते
अवध्यादिक ज्ञानानां शुद्धं रूपं न कीर्तितम् । पारिभाषिकशब्दानां सर्वथा ज्ञानशून्यतः॥१८॥ अतएव च औनानां समीपे पठनं वरम् । पश्चात् खलु प्रवक्तव्ये दोषता नैव संभवेत् ॥ ६ ॥
अवधिज्ञाननिरूपणंअनुभवानुसारेण अस्माकं बोधता च या। अवधिरूपज्ञानं तत् इति तेषां मतिः किल ॥१०॥
मनःपर्यायनिरूपणंपठनानन्तरं चान्याऽभिप्रायस्य वेदनम् । मनः पर्यायज्ञानं तत् अनैरित्यपि मन्यते ।। १०१ ॥ वन्ध्यापुत्रस्वरूपं तत् सुदर्शनैर्निरूपितम् । सर्वथा मानशून्यत्वे निरूपणं न युज्यते ॥ १०२ ॥ अवध्यादिकज्ञानानां स्वरूपं ज्ञानबिन्दुषु । तत्त्वार्थसूत्रवृत्यादौ विशेषावश्यके खलु ।। १०३ ।। नन्दिसूत्रादिके चैव जैन तत्त्व-प्रदीपके । एवमनेकशास्त्रषु निरूपितं विशेषतः ॥ १०४ ॥ अवलोकं विना कृत्वा शंकरस्वामिवत्त्वया। यदि च लिख्यते विद्वन् उत्तरं तु मीलिष्यति ॥ १०५ ।। स्थानांगसूत्रकृत्सूत्रे अंगाख्ये प्रकीर्तिते ।
सुधर्मस्वामि संहब्धे श्रुत्वा प्रभुमुखाग्रतः॥ १०६ ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 15 16 17 18 19 20 21 22